टङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्गः, पुं क्ली, (टकि + अच् ।) खनित्रम् । खड्ग- भेदः । जङ्घा । इति मेदिनी । गे, ७ ॥

टङ्गः, पुं, (टङ्क + पृषोदरात् साधुः ।) टङ्कणः । इति शब्दचन्द्रिका ॥ सोहागा इति भाषा । चतुर्म्माषकपरिमाणम् । इति वैद्यकपरिभाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ग¦ पु॰ न॰ टङ्क + पृषा॰।

१ खानत्र (टां गि) परशुभेदे च

३ जङ्घायां मेदि॰। (सोहागा)

४ टङ्गने शब्दच॰।

५ चतु-र्माषकमाने वैद्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ग¦ m. (-ङ्गः)
1. A spade or hoe.
2. An axe.
3. The leg.
4. Borax.
5. A weight of four mashas. E. टकि to bind, affix अच्। क changed to ग, otherwise टङ्क् as above; also with ल्युट् affix, टङ्गन n. (-नं)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्गः [ṭaṅgḥ] गम् [gam], गम् 1 A spade, hoe.

ङ्गः Borax.

A weight of four Māṣas.

A leg.

A kind of sword.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ग mn. (= ङ्क)a spade L.

टङ्ग mn. a sword , kind of sword L.

टङ्ग mn. a leg L.

टङ्ग m. borax L.

टङ्ग m. a weight of 4 माषs L.

"https://sa.wiktionary.org/w/index.php?title=टङ्ग&oldid=391900" इत्यस्माद् प्रतिप्राप्तम्