टङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्गः, पुं क्ली, (टकि + अच् ।) खनित्रम् । खड्ग- भेदः । जङ्घा । इति मेदिनी । गे, ७ ॥

टङ्गः, पुं, (टङ्क + पृषोदरात् साधुः ।) टङ्कणः । इति शब्दचन्द्रिका ॥ सोहागा इति भाषा । चतुर्म्माषकपरिमाणम् । इति वैद्यकपरिभाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्गः [ṭaṅgḥ] गम् [gam], गम् 1 A spade, hoe.

ङ्गः Borax.

A weight of four Māṣas.

A leg.

A kind of sword.

"https://sa.wiktionary.org/w/index.php?title=टङ्गः&oldid=391904" इत्यस्माद् प्रतिप्राप्तम्