टठठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टठठम् व्य, अनुकरणशब्दः । ठन् ठन् इति भाषा । यथा, महानाटके । ९६ । “रामाभिषेके मदविह्वलायाः कक्षाच्च्युतो हेमघटस्तरुण्याः । सोपानमारुह्य चकार शब्दं ठठं ठठं ठं ठठठं ठठं छः ॥”

"https://sa.wiktionary.org/w/index.php?title=टठठ&oldid=136730" इत्यस्माद् प्रतिप्राप्तम्