टाङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टाङ्क¦ न॰ टङ्केन तद्रसेन निर्वृत्तम्। टङ्करूपनीलकपित्थ-रसेन निर्वृत्ते मद्यभेदे।
“पानसं द्राक्षमाधूकं खार्जुरंतालमैक्षवम्। माध्वीकं टाङं मार्द्वीकमैरेयं नारिके-लजम्। सामान्यानि द्विजानीना मद्यान्य कादशैव च। द्वादशन्तु सुरा मद्यं सर्वेषामधमं षृतम्”। पुलस्त्वेनतत्पानं निषिडम्। असूयत इति आसवो मद्यानाम-वस्थाविशषः सदाःकृतसन्धानेन सञ्जातमद्यभावः यम-धिकृत्य इदं पुलस्त्योक्त प्रायश्चित्तम्। द्राक्षेक्षुटङ्क-खर्जूरपनसादेश्च यो रसः। सद्योजातन्तु पीत्वा तंत्र्यहाच्छुध्येद् द्विजोत्तमः”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टाङ्कम् [ṭāṅkam], A kind of spirituous liquor (prepared from the fruit of the wood-apple tree).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टाङ्क n. a spirituous liquor prepared from the टङ्कfruit Mn. xi , 96 Sch. RTL. p.193.

"https://sa.wiktionary.org/w/index.php?title=टाङ्क&oldid=391997" इत्यस्माद् प्रतिप्राप्तम्