टाङ्करः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टाङ्करः, पुं, (टङ्कस्येदं टाङ्कम् । टङ्क + अण् । टाङ्कं रातीति । रा + कः ।) नागवीटः । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टाङ्करः [ṭāṅkarḥ], A libertine, lecher.

"https://sa.wiktionary.org/w/index.php?title=टाङ्करः&oldid=392008" इत्यस्माद् प्रतिप्राप्तम्