टिटिभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिटिभ¦ पुंस्त्री॰ टिटीति अव्यक्तशब्दं भणति भण--ड। कोयष्टिके (टिटिरि) स्त्रियां ङीष् स्वार्थे क तत्रार्थे अमरः।

"https://sa.wiktionary.org/w/index.php?title=टिटिभ&oldid=392054" इत्यस्माद् प्रतिप्राप्तम्