टुण्टुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुण्टुकः, पुं, श्योणाकवृक्षः । इत्यमरः । २ । ४ । ५६ ॥ कृष्णखदिरवृक्षः । इति शब्दचन्द्रिका ॥ (टुण्टु इत्यव्यक्तशब्देन कायति शब्दायते इति । कै + कः ।) पक्षिविशेषः । इति शब्दरत्नावली ॥ टुण्टुनि इति भाषा । श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥

टुण्टुकः, त्रि, नीचः । इति मेदिनी ॥ क्रूरः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुण्टुक पुं।

शोणकः

समानार्थक:मण्डूकपर्ण,पत्रोर्ण,नट,कट्वङ्ग,टुण्टुक,स्योनाक,शुकनास,ऋक्ष,दीर्घवृन्त,कुटन्नट,शोणक,अरलु

2।4।56।2।5

विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा। मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुण्टुक¦ पु॰ स्त्री टुण्टु इत्यव्यक्तं कायति कै--क। (टुण्टुनि)

१ पक्षिभेदे शब्दर॰। स्त्रियां जातित्वात् ङीष्।

२ शोणा-कवृक्षे अमरः।

३ कृष्णस्तदिरे शब्दच॰। तयोः तत्खग-प्रियत्वात् तथात्वम्।

४ अल्पे त्रि॰ मेदि॰।

५ क्रूरे[Page3188-b+ 29] त्रि॰ विश्वः।

६ टङ्किनीवृक्षे स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुण्टुक¦ mfn. (-कः-का-कं)
1. Low, little, vile.
2. Cruel, harsh. m. (-कः)
1. A plant, (Bigonia Indica.)
2. A black species of catechu.
3. A small bird, (Silvia sutoria.) f. (-का) A plant, commonly Akanadhi: see टङ्गिनी। E. टुण्टु imitative sound, and क what utters.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुण्टुक [ṭuṇṭuka], a.

Small, little.

Vile, cruel.

Harsh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुण्टुक mfn. small , minute L.

टुण्टुक mfn. cruel , harsh L.

टुण्टुक mfn. low W.

टुण्टुक m. Calosanthes indica Car. vi , 25 , 66 Sus3r. i , 36 and 38

टुण्टुक m. iv

टुण्टुक m. a kind of acacia L.

टुण्टुक m. the bird Sylvia sutoria L.

"https://sa.wiktionary.org/w/index.php?title=टुण्टुक&oldid=392166" इत्यस्माद् प्रतिप्राप्तम्