टुण्टुकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुण्टुकः, पुं, श्योणाकवृक्षः । इत्यमरः । २ । ४ । ५६ ॥ कृष्णखदिरवृक्षः । इति शब्दचन्द्रिका ॥ (टुण्टु इत्यव्यक्तशब्देन कायति शब्दायते इति । कै + कः ।) पक्षिविशेषः । इति शब्दरत्नावली ॥ टुण्टुनि इति भाषा । श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥

टुण्टुकः, त्रि, नीचः । इति मेदिनी ॥ क्रूरः । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=टुण्टुकः&oldid=136718" इत्यस्माद् प्रतिप्राप्तम्