डङ्गरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डङ्गरी, स्त्री, (डं अरोचकादिजनितत्रासं गिरति नाशयतीति । गॄ + अच् । निपातनात् मुमागमः । ततो ङीष् ।) फलविशेषः । तत्- पर्य्यायः । डाङ्गरी २ दीर्घेर्व्वारुः ३ दण्डरी ४ डङ्गारी ५ नामशुण्डी ६ गजदन्तफला ७ । अस्या गुणाः । शीतलत्वम् । रुचिकारित्वम् । दाहपित्तास्रदोषार्शोजाड्यमूत्ररोधनाशित्वम् । तर्पणत्वम् । गौल्यत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डङ्गरी¦ स्त्री डं त्रासं गिरति गॄ--अच् पृषो॰ गौरा॰ ङीष्। दीर्घकर्कथाम् (कां कडी) राजनि॰ अण्। डङ्गारीत्यप्यत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डङ्गरी¦ f. (-री) A kind of gourd; also read डङ्गारी E. डं त्रासं गिरति गॄ-अच् गौरा ङीष् | कर्कटीभेदे |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डङ्गरी f. a kind of gourd L.

"https://sa.wiktionary.org/w/index.php?title=डङ्गरी&oldid=392378" इत्यस्माद् प्रतिप्राप्तम्