डलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डलक¦ n. (-कं) A sling, a basket, a duli carried on mens’ shoulders by means of a stick and ropes like the beam and strings of a balance; presents of fruit, sweetmeats, &c. are usually sent in this manner; also read डल्लक। (डालि) [Page299-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डलकम् [ḍalakam] डल्लकम् [ḍallakam], डल्लकम् A sling, basket (Mar. डोली, कावड).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डलक See. डल्ल्

"https://sa.wiktionary.org/w/index.php?title=डलक&oldid=392495" इत्यस्माद् प्रतिप्राप्तम्