डल्लक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डल्लकम्, क्ली, वंशादिनिर्म्मितपात्रम् । डाला इति भाषा । यथा, -- “त्रिशतञ्च षष्ट्यधिकं डल्लकं वस्त्रसंयुतम् । सभोज्यं सोपवीतञ्च सोपहारं मनोहरम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डल्लक¦ न॰ वंशनिर्भितपात्रभेदे (डाला)
“त्रिशतञ्च षष्ट्यधिकंडल्लकं वस्त्रसयुतम्। सभाज्य सौपवीतञ्च सोपहारंमनोहरम्” ब्रह्मवै॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डल्लक n. a दूलीcarried on men's shoulders by means of a stick and ropes like the beam and strings of a balance (also डलकW. ) BrahmaP.

डल्लक m. N. of a man Ra1jat. vii , . 189 and 198.

"https://sa.wiktionary.org/w/index.php?title=डल्लक&oldid=392508" इत्यस्माद् प्रतिप्राप्तम्