डिमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिमः, पुं, नाटकस्य रूपकविशेषः । इति हेम- चन्द्रः । २ । १९८ ॥ (तल्लक्षणादिकं यदुक्तं साहित्यदर्पणे । ६ । २४६ । “मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातोऽतिवृत्तकः ॥ अङ्गो रौद्ररसस्तत्र सर्व्वेऽङ्गानि रसाः पुनः । चत्वारोऽङ्का मता नेह विष्कम्भकप्रवेशकौ ॥ नायका देवगन्धर्व्वयक्षरक्षोमहोरगाः । भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः । वृत्तयः कौशिकीहीना निर्व्विमर्षाश्च सन्धयः । दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गार- वर्ज्जिताः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिमः [ḍimḥ], One of the ten kinds of dramas; मायेन्द्रजाल- संग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातो$तिवृत्तकः ॥ S. D.517.

"https://sa.wiktionary.org/w/index.php?title=डिमः&oldid=392790" इत्यस्माद् प्रतिप्राप्तम्