डिम्बः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बः, पुं, (डिवि नोदे + भावे घञ् ।) भय- ध्वनिः । अण्डम् । फुप्फुसः । प्लीहा । विप्लवः । इति मेदिनी । बे, ५ ॥ डिम्भः । इति द्विरूपकोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बः [ḍimbḥ], 1 Affray, riot; क्षणदाचारिजनप्रयुक्तडिम्बः Rām. Ch.2.14.

sound or noise occasioned by terror.

A young child or animal.

An egg.

A globe or ball.

Globular or round blossom; Māl.9.26.

A chrysalis.

The embryo in the first stage ofढ

"https://sa.wiktionary.org/w/index.php?title=डिम्बः&oldid=392817" इत्यस्माद् प्रतिप्राप्तम्