डिम्भा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भा, स्त्री, (डिम्भ + टाप् ।) अतिशिशुः । इत्यमरः । २ । ६ । ४१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भा स्त्री।

अतिबालिका

समानार्थक:उत्तानशया,डिम्भा,स्तनपा,स्तनन्धयी

2।6।41।2।2

पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा। स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भा f. an infant L.

"https://sa.wiktionary.org/w/index.php?title=डिम्भा&oldid=392852" इत्यस्माद् प्रतिप्राप्तम्