डी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डी, ओ ङ य गतौ । नभोगतौ । इति कवि- कल्पद्रुमः ॥ (दिवां-आत्मं-सकं अकं च-सेट् ।) ओ, डीनः । ङ य, डीयते । इति दुर्गादासः ॥

डी, ङ नभोगतौ । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) ङ, डयते पक्षी । अस्यापि निष्ठायां डीनः । इति कातन्त्राद्याः । धातु- पारायणिकास्तु इम्निषेधे ओदनुबन्धडीङो ग्रहणादस्मादिमि वक्तव्याद्गुणे डयित इत्याहुः । गोयीचन्द्रोऽपि । डयितः डयितवान् इत्युदा- जहार । स्वमते तु डीत इत्येव । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डी¦ नभोगतौ (ओडा) भ्वा॰ आ॰ अक॰ सेट्। डयते अडयिष्टडिड्ये डीनः। प्राद्युपसर्गभेदे खगगतिभेदाः खगगतिशब्दे

२४

१४ पृ॰ दृश्याः। गतौ दिवा॰ आ॰ सक॰ निधण्टुः। डीयते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डी (ङ) डीञ्¦ r. 1st and 4th cls. (डयते डीयते)
1. To fly, to pass through the air.
2. To go, to move. With अव, prefixed, To fly down, to to alight. With उत्, To fly up, to soar. With परि, To fly round. With प्र, To fly well or swiftly. With सम्, To fly well or in flocks. With सम् and उत्, To fly up by degrees. नभोगतौ भ्वा० दिवा० आत्म० सक० सेट् | [Page299-b+ 50]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डी [ḍī], 1, 4. Ā. (डयते, डीयते, डिड्ये, अडयिष्ट, डयितुम्, डीन)

To fly, pass through the air.

To go, -With प्र to fly up; हंसैः प्रडीनैरिव Mk.5.5. -प्रोद् to fly up; प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः 23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डी cl.1.4. A1. डयते, डीयते( Naigh. ii , 14 Pa1n2. 7-2 , 10 Va1rtt. 7 Pat. ; pf. डिड्ये, viii , 4 , 54 Ka1s3. ; pr. p. , डयमान, 59 Ka1s3. ; aor. अडयिष्टVop. )to fly Dha1tup. ; See. उड्-, प्रो-ड्-.

"https://sa.wiktionary.org/w/index.php?title=डी&oldid=392873" इत्यस्माद् प्रतिप्राप्तम्