ढक्कानादचलज्जला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कानादचलज्जला¦ स्त्री ढक्काया नाद इव चलज्जलंतद्रवो यस्याः। गङ्गायाम्।
“ढक्कानादचलज्जलं” काशी॰ गङ्गास्तवः।

"https://sa.wiktionary.org/w/index.php?title=ढक्कानादचलज्जला&oldid=393087" इत्यस्माद् प्रतिप्राप्तम्