णिष
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णिष, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् । उदित्वात् क्त्रावेट् ।) उ, नेषित्वा निष्ट्वा । इति दुर्गादासः ॥
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णिष¦ सेके भ्वा॰ पर॰ सक॰ सेट्। नेषति प्रणेषति अणेषीत्। निनेष।
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णिष¦ r. 1st cl. (उ) णिषु (नेषति) To sprinkle, to shed as water.