णिस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिस, इ ङ ल चुम्बने । इति कविकल्पद्रुमः ॥ (अदां-आत्मं-सकं-सेट् ।) ल ङ, निंस्ते । इ, निंस्यते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिस¦ चुम्बने अदा॰ आत्म॰ सक॰ सेट् इदित्।{??} प्रणिंस्तेअनिंसिष्ट निनिंसे। कृत्सु वा णत्वमिति पापिर्यनः। सर्वत्य वा णत्वम सग्ध॰। निंस्ते दन्तच्चब्दं न व” भट्टिः। [Page3197-b+ 38]
“अभि स्रु चः क्रमते दक्षिणावृत्ये या अस्य धाम प्रथमंह निंसते” ऋ॰

१ ।

१४

४ ।


“अभि स्वरन्ति बहवो मनीषिणोराजानमस्य भुवनस्य निंसते”

९ ।

८५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिस (इ) णिसि¦ r. 2nd cl. (निंस्ते प्रणिंस्ते) To kiss: the change of ण after a preposition is optional in the derivatives. अदा-अक-सेट् इदित् |

"https://sa.wiktionary.org/w/index.php?title=णिस&oldid=393356" इत्यस्माद् प्रतिप्राप्तम्