णीव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णीव, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) नीवति लोकः स्यूलः स्यादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णीव¦ स्थौल्ये भ्वा॰ पर॰ सक॰ सेट्। नीवति प्रणीवतिअनीवीत् निनीव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णीव¦ r. 1st cl. (नीवति प्रणीवति) To be large or corpulent.

"https://sa.wiktionary.org/w/index.php?title=णीव&oldid=393367" इत्यस्माद् प्रतिप्राप्तम्