तंस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तंस् [taṃs], I. 1 Ā. Ved. (तंसते)

To shake.

To pour out; ये अस्मिन् कामं सुयुजं ततस्रे Rv.4.23.5.

To beg, request. -II. 1 P., 1 U. (तंसति, तंसयति-ते) To decorate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तंस् ( cl.1. P. सति, to decorate Dha1tup. xvii , 31 ; A1. सते[aor. अतंसिष्ट] to decorate one's self Vop. xxiv , 12 ; pf. ततस्रे)" to move " , pour out( fig. a wish) RV. iv , 23 , 5 : Caus. तंसयति( cl.10. " to decorate " Dha1tup. xxxiii , 56 ; impf. अतंसयत्) , to draw to and fro VS. xxiii , 24. : Intens. , irr. तन्तस्यति, " to afflict " or " to be distressed "( cf. वि-तंस्) g. कण्ड्व्-आदि; ([fr. तन्? ; cf. तसर; Goth. at-pinsan ; Old Germ. dinsan , " to draw. "])

"https://sa.wiktionary.org/w/index.php?title=तंस्&oldid=393421" इत्यस्माद् प्रतिप्राप्तम्