तक्राटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्राटः, पुं, (तक्राय तक्रोत्पादनाय अटतीति । अट + अच् ।) मन्थानदण्डः । इति हारा- वली । ३४ ॥

"https://sa.wiktionary.org/w/index.php?title=तक्राटः&oldid=136890" इत्यस्माद् प्रतिप्राप्तम्