तट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तट, उच्छ्राये । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) उच्छ्राय उच्चीभावः । तटति पुलिनम् । इति दुर्गादासः ॥

तट, क आहतौ । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, ताटयति । इति दुर्गा- दासः ॥

तटम्, क्ली, (तटति उच्छ्रितं भवतीति । तट उच्छ्राये + पदाद्यच् ।) क्षेत्रम् । इति मेदिनी । टे, १६ ॥ (प्रदेशः । यथा, महाभारते । १ । ३६ । ३ । “गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥”)

तटः, त्रि, (तटति उच्छ्रितो भवतीति तट् + अच् ।) तीरम् । इत्यमरः । १ । १० । ७ ॥ तड् इति भाषा ॥ (यथा, हरिवंशे । ६७ । ५५ । “कर्त्तव्यमार्गौ भ्राजेते ह्नदस्यास्य तटावुभौ ॥” महादेवे, पुं । सर्व्वोच्छ्रितत्वादस्य तथात्वम् । यथा, महाभारते । १२ । २८४ । ३६ । “नमस्तटाय तट्यायः तटानाम्पतये नमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तट वि।

तीरम्

समानार्थक:कूल,रोध,तीर,प्रतीर,तट

1।10।7।2।5

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

अवयव : परतीरम्,अवरतीरम्

 : परतीरम्, अवरतीरम्, जलादचिरनिर्गततडम्, वालुकामयतडम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तट¦ उच्छ्राये भ्वा॰ पर॰ सक॰ सेट्। तटति अताटीत्--अतटीत्। तताट तेटतुः। तटम्।

तट¦ आहतौ चु॰ उभ॰ सक॰ सेट्। ताटयति--ते अतीतटत् त।

तट¦ त्रि॰ तट--अच्।

१ कूले नद्यादेस्तीरे अमरः। तीरभूमेश्चनद्याःप्रवाहात् उच्छ्रितत्वात् तथात्वम्।
“सिन्धोस्तटा-वोघ इव प्रवृद्धः” कुमा॰। स्त्रियां ङीप्।
“मालञ्चञ्चश्मशानञ्च नद्यादीनां तटी तथा” सा॰ द॰।

२ उच्चक्षेत्रेन॰ मेदि॰।
“निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो-ऽधरः” सा॰ द॰। स्तमः तटमिव उप॰ स॰।

३ शिवेपु॰ तस्य सर्वोच्छितत्वात् तथात्वम्
“नमस्तटाय तट्यायतटानां पतये नमः” भा॰ शा॰

२८

५ अ॰।

४ उच्छ्रिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तट¦ r. 1st cl. (तटति) To be elevated or high, to rise. r. 10th cl. (ताटयतिते) To beat.

तट¦ mfn. sub. (-टः-टा-टी-टं) A shore or bank. n. (-टं) A field. E. तट to to rise or be high, affix अच्, fem. aff. ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटः [taṭḥ], [तट्-अच्]

A slope, declivity, precipice.

The sky or horizon.

An epithet of Śiva.

टः, टा, टी, टम् The shore or bank, declivity, slope; शीलं शैलतटात् पततु Bh.2.39; प्रोत्तुङ्गचिन्तातटी Bh.3.45.; सिन्धो- स्तटावोघ इव प्रवृद्धः Ku.3.6; U.3.8; उच्चारणात् पक्षिगणस्तटी- स्तम् Śi.4.18.

A term applied to certain parts of the body which have, as it were, sloping sides; पद्मापयोधर- तटीपरिरम्भलग्न Gīt.1; नो लुप्तं सखि चन्दनं स्तनतटे Ś. Til.7; so जघनतट, कटितट, श्रोणीतट, कुचतट, कण्ठतट, ललाटतट &c. -टम् A field. -Comp. -आघातः butting, striking against a bank of declivity; अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः Ku.2.5. -द्रुमः a tree standing on the shore. -भू the shore; आसीना तटभुवि सस्मितेन भर्त्रा Śi.8.19. -स्थ a.

(lit.) situated on a bank or declivity.

(fig.) standing aloof, neutral, indifferent, alien, passive; तटस्थः स्वानर्थान् घटयति च मौनं च भजते Māl.1.14; तटस्थं नैराश्यात् U.3.13; मया तटस्थस्त्वमुपद्रुतोसि N.3.55. (where तटस्थ has sense 1 also). (-स्थः) an indifferent person, one neither a friend nor a foe. (-स्थम्) that property or लक्षण of a thing which is distinct from its nature, and yet is the property by which it is known; e. g. गन्धवत्त्व in the case of पृथ्वी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तट m. (exceptionally n. Das3ar. ii. 18/19 ) a slope , declivity , any part of the body which has (as it were) sloping , sides(See. श्रोणि-, स्तन-, etc. ) , a shore MBh. (said of शिव, xii , 10381 ) Hariv. etc. ( ifc. f( ई). Bhartr2. )

तट f. See. अ-, उत्-

तट f. पुर-तटी.

"https://sa.wiktionary.org/w/index.php?title=तट&oldid=499836" इत्यस्माद् प्रतिप्राप्तम्