तड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तड, इ ङ आहतौ । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) इ, तण्ड्यते । ङ, तण्डते । इति दुर्गादासः ॥

तड, क त्विषि । आहतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-अकं-सकं च-सेट् ।) क, ताड- यति । त्विषि दीप्तौ । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तड¦ दीप्तौ अक॰ आहतौ सक॰ चु॰ उभ॰ सेट्। ताडयतिते अतितडत् त।
“लालयेत् पञ्च वर्षाणि दश वर्पाणिताडयेत्” चाणक्यः
“शिष्ट्यर्थं ताडयेत्ततः” मनुःताडना। ताडनम् ताडितः।
“श्रोतुर्वितन्त्रीरिव ताड्य-माना” कुमा॰।
“दुन्दुभिस्ताडितोऽसौ” वेणीसं॰।

तड¦ आहतौ भ्वा॰ आत्म॰ सक॰ सेट् इदित्। तण्डते अत-ण्डिष्ट। ततण्डे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तड¦ r. 10th cl. (ताडयतिते)
1. To beat, to strike.
2. To shine: (इ) तडि। r. 1st cl. (तण्डते) To strike or beat. चु० उभ० सेट | दीप्तौ अक० आहतौ सक० आहतौ भ्वा० आ० सक० सेट् इदित् |

"https://sa.wiktionary.org/w/index.php?title=तड&oldid=393919" इत्यस्माद् प्रतिप्राप्तम्