तण्डुलिकाश्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलिकाश्रम¦ पु॰ न॰ तीर्थभेदे जम्बूमार्गादपावृत्य गच्छे-त्तण्डुलिकाश्रमम्। न दुर्गतिमवाप्नोति ब्रह्मलोकं चगच्छति” भा॰ व॰

८२ अ॰। नण्डूलिकाश्रममिति दीर्घ-पाठः क्वाचित् कः, स च लिप्तिकरप्रमादकृत इत्यन्ये।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलिकाश्रम/ तण्डुलिका m. N. of a तीर्थVishn2. lxxxv , 24 ( v.l. ) MBh. iii , 4084 (vv. ll. डूल्and तन्दुल्).

"https://sa.wiktionary.org/w/index.php?title=तण्डुलिकाश्रम&oldid=394183" इत्यस्माद् प्रतिप्राप्तम्