तण्डुलोत्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलोत्थम्, क्ली, (तण्डुलात् तण्डुलप्रक्षालनात् उत्तिष्ठतीति । उत् + स्था + कः ।) तण्डुलाम्बु । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलोत्थ/ तण्डुलो n. id. L.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलोत्थ&oldid=394217" इत्यस्माद् प्रतिप्राप्तम्