तत्त्वरश्मि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वरश्मि¦ पु॰ तन्त्रोक्ते (स्त्रीं ) वधूवीजे
“नादविन्दुसमा-क्रान्तस्तत्त्वरश्मिसमन्वितः” इत्यस्य व्याख्यायां
“तत्त्वरश्मि-र्वधूवीजमिति” तन्त्रसा॰

"https://sa.wiktionary.org/w/index.php?title=तत्त्वरश्मि&oldid=394567" इत्यस्माद् प्रतिप्राप्तम्