तत्परः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्परः, त्रि, (सः परोऽस्य । यद्बा, तदेव परं सर्व्वो- त्तममस्य ।) आसक्तः । इत्यमरः । ३ । १ । ९ ॥ (यथा, भागवते । ४ । १५ । ६ । “एष साक्षाद्धरेरंशो जातो लोकरिरक्षया । इयञ्च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥”)

"https://sa.wiktionary.org/w/index.php?title=तत्परः&oldid=136987" इत्यस्माद् प्रतिप्राप्तम्