तथैव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथैव, व्य, (तथा च एव च ।) तद्बदेव । सेइ प्रकार इति भाषा । यथा, चाणक्ये । ४२ । “अस्ति पुत्त्रो वशे यस्य भार्य्या भर्त्तुस्तथैव च ॥” अव्ययद्बयेनैव सिद्धेः कैश्चिच्छब्दोऽयं न मन्यते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथैव¦ अव्य॰ तथा + सादृश्ये समुच्चये वा तस्यावधारणम्। तद्वदेवेत्यर्थे तत्समुच्चयावधारणे च शब्दार्थचि॰
“अस्तिपुत्रो वशे यस्य भार्य्या भर्त्तुस्तथैव च” चाणक्यः।
“यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्। तथै-वाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथैव¦ ind. So, even so, in the same manner. E. तथा, and एव thus.

"https://sa.wiktionary.org/w/index.php?title=तथैव&oldid=395017" इत्यस्माद् प्रतिप्राप्तम्