तद्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत्¦ अव्य॰ तेन तुल्यं या तुल्या सा चेत् क्रियेत्यर्थे वति।

१ तत्सदृशक्रियावति। तस्येव तत्रेव वा इत्यर्थे वति।

२ तत्तुल्येऽर्थे यथा तद्वत् शिवस्य विभुता, तद्वत् शिवे भक्ति-रित्यादि।
“तद्वत्तादृशि च स्थितम्” स्वाङ्गलक्षणम्।
“चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठते निराश्रयं लिङ्गम्”
“पुरुषस्यमोक्षार्थं प्रवर्त्तते तद्वदव्यक्तम्” सा॰ का॰।
“क्षत्तृवैदे-हकौ तद्वत् प्रातिलोम्येऽपि जन्मनि” मनुः। तद् अस्त्यर्थेमतुप् मस्य वः।

३ तद्विशिष्टे त्रि॰
“तद्वानपोहो वाशब्दार्थः” काव्य॰ प्र॰
“द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये”।
“अथ वा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्” भाषाप॰स्त्रियां ङीप्। तस्य भावःतल्। तद्वत्ता तद्विशिष्टत्वेस्त्री
“पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत्¦ ind. So, in like manner, the correlative to यद्वत् as. E. तद् that, वति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत् [tadvat], a. Containing or possessed of that; as in तद्वान- पोहः K. P.2. -ind.

Like that, in that manner.

Equally, in like manner, so also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत्/ तद्--वत् mfn. having or containing that VPra1t. Pa1n2. 4-4 , 125 KapS. i , v Tarkas. etc.

तद्वत्/ तद्--वत् ind. like that , thus , so (correlative of यद्-वत्Mn. x , 13 Bhag. Pan5cat. ; of यथा, " as " S3vetUp. ii , 14 [ v.l. for तद्-वा] MBh. i , vii etc. ) S3a1n3khGr2. v , 9 , 3 etc.

तद्वत्/ तद्--वत् ind. in like manner , likewise , also , S3rut. Katha1s. vi , xxvi

"https://sa.wiktionary.org/w/index.php?title=तद्वत्&oldid=395341" इत्यस्माद् प्रतिप्राप्तम्