तनय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनयः, पुं, (तनोति विस्तारयति कुलमिति । तन् + “वलिमलितनिभ्यः कयन् ।” उणां । ४ । ९९ । इति कयन् ।) पुत्त्रः । इत्यमरः । २ । ६ । २७ ॥ (यथा, मनुः । ३ । १६ । “शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय पुं।

पुत्रः

समानार्थक:आत्मज,तनय,सूनु,सुत,पुत्र,दायाद

2।6।27।2।2

तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः। आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय¦ पुंस्त्री॰ तनोति कुलम् तन--कयन्।

१ पुत्रे।

२ दुहितरि,

३ चक्रकुल्यायां, (चाकुलिया) लतायां,

४ घृतकुमार्य्याञ्चस्त्री टाप्।
“अथैनमद्रेस्तनया शुशोच” कुमा॰। तन-याशब्दस्य प्रियादिषु पाठात् पूर्वपदस्य न पुंवत्। तनयाजाता अस्य तनयाजातः इत्यादिः।

५ लग्नावधिकपञ्चमस्थाने पु॰।
“जनयति तनयभवनमुप-गतः” वृ॰ स॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय¦ m. (-यः)
1. A son.
2. A male descendant. f. (-या)
1. A daughter.
2. A plant: see चक्रकुल्या। E. तन् to spread, (to extend the family or name,) कयन् Unadi aff. तनोति कुलम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनयः [tanayḥ], [तनोति कुलं, तन्-कयन्]

A son; Ms.3.16; सुदक्षिणायां तनयं ययाचे R.2.64.

A male descendant.

(In astrol.) N. of the fifth lunar mansion. -या A daughter; Ms.11.171. ˚भवनम् The 5th lunar mansion; Bṛi S.14.27. गिरि˚, कलिन्द˚ &c. -यौ (dual) A son and a daughter. -यम् Posterity, family, offspring.-तनयीकृत a. made a son; मातामहस्य यो मात्रा दौहित्रस्तनयी- कृतः Rāj. T.4.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय mfn. propagating a family , belonging to one's own family (often said of तोक) RV. AitBr. ii , 7

तनय m. a son Mn. iii , 16 ; viii , 275 MBh. ( du. " son and daughter " , iii , 2565 ) S3ak. Ragh. ii , 64

तनय m. = -भवनVarBr2S.

तनय m. N. of a वासिष्ठHariv. 477 ( v.l. अनघ)

तनय m. pl. N. of a people MBh. vi , 371

तनय n. posterity , family , race , offspring , child (" grandchild " , opposed to तोक, " child " Nir. x , 7 ; xii , 6 ) RV. VarBr2S. ( ifc. f( आ). , ciii , 1 f. )

तनय n. the plant चक्र-तुल्याL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TANAYA : A place of habitation of ancient Bhārata. Śloka 64, Chapter 9, Bhīṣma Parva).


_______________________________
*7th word in right half of page 785 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tanaya, n., denotes ‘offspring,’ ‘descendants’ in the Rigveda,[१] where also it is often used adjectivally with Toka.[२] There seems no ground for the view[३] that toka means ‘sons,’ ‘children,’ and tanaya ‘grandchildren.’

  1. i. 96, 4;
    183, 3;
    184, 5;
    ii. 23, 19;
    vii. 1, 21, etc.;
    tokaṃ ca tanayaṃ ca, i. 92, 13;
    ix. 74, 5. Cf. vi. 25, 4;
    31, 1;
    66, 8;
    and i. 31, 12, as explained by Pischel, Vedische Studien, 3, 193.
  2. Rv. i. 64, 14;
    114, 6;
    147, 1;
    189, 2;
    ii. 30, 5, etc.;
    Aitareya Brāhmaṇa, ii. 7.
  3. Nirukta, x. 7;
    xii. 6.

    Cf. St. Petersburg Dictionary, s.v. Tan, tana, and tanas, have the same sense as Tanaya. See Rv. vi. 46, 12;
    49, 13;
    vii. 104, 10;
    viii. 68, 12, etc. (tan);
    viii. 25, 2 (tana);
    v. 70, 4 (tanas).
"https://sa.wiktionary.org/w/index.php?title=तनय&oldid=499858" इत्यस्माद् प्रतिप्राप्तम्