तनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुः, स्त्री, (तनोति तन्यते इति वा । तन + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) शरीरम् । (वथा, विष्णुपुराणे । १ । १७ । ५ । “देवाः स्वर्गं परित्यज्य तत्त्रासात् मुनिसत्तम ! । विचेरुरवनौ सर्व्वे विभ्राणा मानुषीं तनुम् ॥”) त्वक् । इति मेदिनी । ने, ९ ॥ स्त्री । इति राजनिर्घण्टः ॥

तनुः, त्रि, (तन + “भृमृशीति ।” उणां १ । ७ । इत्युः ।) अल्पः । विरलः । (यथा, मनुः । ३ । १० । “तनुलोमकेशदशनां मृद्बङ्गीमुद्बहेत् स्त्रियम् ॥”) कृशः । इति मेदिनी । ने, ९ ॥ (यथा, आर्य्या- शप्तशत्याम् । ५२५ । “वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनु स्त्री।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।71।1।4

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

तनु वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।8

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

तनु वि।

विरलम्

समानार्थक:पेलव,विरल,तनु,तलिन

3।1।66।1।6

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

तनु स्त्री।

चर्मः

समानार्थक:त्वच्,असृर्ग्धरा,तनु

3।3।113।1।1

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च। क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनु¦ स्त्री तनोति कर्म कार्श्यं वा तन--उन्। शरीरे अमरः

२ त्वचि राजनि॰।
“तनुभिरवतुवस्ताभिरष्टामिरीशः” शकु॰।
“तनौ ममुस्तत्र न कैटभद्विषः”
“वभार वाष्पैर्द्वि-गुणीकृतं तनुः” माघः। वा ऊङ्। तनूः इत्यपि तत्रार्थेतनूजः।

३ कृशे

४ अल्पे

५ विरले च त्रि॰ मेदि॰।
“तनुलोम-केशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम्” मनुः। स्त्रियां वा ङीप्तन्वी।
“तव तन्वि! कुचावेतौ नियतं चक्रवर्त्तिनौ” उद्भटः। सा च

६ कृष्णभार्य्याभेदे
“शैव्यस्य च सुतां तन्वीं रूपेणा-प्सरसां समाम्” हरिवं॰

११

८ अ॰।
“भूतमुनीनैर्यति-रिह भतनामतभौ भतनाश्च यदि भवति तन्वी” वृ॰ र॰उक्ते चतुर्विंशत्यक्षरपादके

७ छन्दोभेदे च तनोर्भावः तल्तनुता कार्श्ये स्त्री
“तनुतां दुःखमनङ्ग मोक्ष्यति” कुमा॰
“सर्वाणि तनुतां यान्ति जलानि जलदक्षये” हरिवं॰

३८

२५ । त्व तनुत्व तत्रार्थे न॰। योगशास्त्रोक्तेषु दग्धवीजभा-वेषु अप्ररोहापन्नेषु

८ अस्मितादिषु
“अविद्या क्षत्रमुत्तरेषांप्रसुप्ततनुविच्छिन्नोदाराणाम्” पात॰ सू॰।
“दग्धवी-[Page3220-a+ 38] जानामप्रवरोहस्तनुत्वमुच्यते प्रतिपक्षभावनोपहताःक्लेशास्तनवो भवन्ति” भा॰। तेन प्रतिपक्षभावनयाअस्मितादिक्लेशानां तनुत्वात् तनुसंज्ञेति तदर्थः। ज्योतिषोक्ते स्त्री

९ लग्नस्थाने स्त्री॰।
“तनुनिधनखभेशाःकेन्द्रकोणे त्रिलाभे” जातकाल॰। स्वार्थे क। तनुकतनुशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनु¦ mfn. (-नुः-नुः or -न्वी or -नूः-नु)
1. Small, minute.
2. Delicate, fine, but with interestics.
3. Thin, slender, emaciated.
4. Little. f. (-नु नूः)
1. The body.
2. The skin. f. (-नुः)
1. A woman.
2. Point of conjunction, or sun's entrance into a new sign. f. (-नी)
1. A deli- cate or slender woman.
2. A stanza of four lines, and twenty-four syllables in each: a variety of the Sankriti metre. E. तन् to stretch or spread, Unadi affix उ; also तनू and तनुस्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनु [tanu], a. (-नु, -न्वी f.) [तन्-उन्]

Thin, lean, emaciated; वीतप्रभावतनुरप्यतनुप्रभावः Ki.16.64.

Delicate, slender, slim (as a limb, as a mark of beauty); तनुवृत्तमध्यः R.6.32; cf. तन्वङ्गी

Fine, delicate (as cloth); स्तनेषु तन्वंशुकमुन्नतस्तना Ṛs.1.7.

Small, little, tiny, scanty, few, limited; तनुवाग्विभवो$पि सन् R.1.9;3.2; तनुत्यागो बहुग्रहः H.2.89. 'giving little' &c.

Trifling, unimportant, little; Amaru.28.

Shallow (as a river) -f.

The body, the person.

Outward form, manifestation; प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः Ś.1.1; M.1.1.

Nature, the form or character of anythig; तीक्ष्णां तनुं यः प्रथमं जहाति सो$नन्त्यमाप्नोत्यभयं प्रजाभ्यः Mb.12.245. 26.

Skin. [cf. L. tenuis, Eng. thin.] -Comp. -अङ्गa. having slender limbs, delicate. (-ङ्गी) a delicate woman. -ऊनः the wind. -कूपः a pore of the skin.-गृहम्, -स्थानम् The first lunar mansion. -छद् (-द)a. protecting, clothing. -छदः an armour; ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् Mb.7.168.26; तरुपलाशसवर्णतनुच्छदः R.9.51;12.86. -ज a. born from the body; वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यतनुजं त्वशुभं शुभं वा Pt.2.8.

(जः) a son; Bhāg.5.9.6.

the hair on the body; स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्द्धजम् Rām.1.16.12. -जा a daughter.-त्यज् a. risking one's life.

giving up one's person, dying; योगेनान्ते तनुत्यजाम् R.1.8.

rash, desperate, fool-hardy. -त्याग a. spending little, sparing, niggardly. -त्रम्, -त्राणम्, an armour; रक्षन् विप्रांस्तनुत्रवान् Bk; Bhāg.8.1.37.

दानम् offering the body (for sexual intercourse).

a. scanty gift. -धी a. littleminded. -प्रकाश a. of dim lustre; तनुप्रकाशेन विचेयतारका; R.3.2. -बीजः the jujube. -भवः a son. (-वा) a daughter. -भस्त्रा the nose. -भृत् m. any being furnished with a body, a living being; particularly a human being; कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् Bh.3.73. -मध्य a. having a slender waist. (-ध्यम्) the waist. (-ध्या) a metre.-रसः perspiration. -रुह् n.,

रुहम् the hair of the body.

a feather; तनुरुहाणि पुरो विजितध्वनेः Śi.6.45; Mv.6.33. -लता a. slender body; एणीदृशस्तनुलता तनुते मुदं नः P. R.2.19. -वातः a kind of hell; Jain. -वारम् an armour; तनुवारभसो भास्वानधीरो$विनतोरसा Ki.15.23. -व्रणः a pimple. -संचारिणी a young woman, a girl ten years old. -सरः perspiration. -ह्रदः the anus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनु mf( उस्, ऊस्, वी)n. thin , slender , attenuated , emaciated , small , little , minute , delicate , fine (texture R2itus. i , 7 ) S3Br. iii , 5 , 4 , 21 Ka1tyS3r. viii , 5 MBh. etc. (in comp. g. कडारा-दि; also = -दग्धSarvad. xv , 189 )

तनु mf( उस्, ऊस्, वी)n. (said of a speech or hymn) accomplished (in metre) RV. viii , 1 , 18 and ( acc. f. न्वम्) 76 , 12

तनु m. ( g. 2. लोहिता-दि, not in Ka1s3. )N. of a ऋषिwith a very emaciated body MBh. xii , 4665

तनु f. ( उस्)(once m. Bha1m. ii , 79 )= नू(See. s.v. ) , the body , person , self(See. दुष्-टनु, प्रिय-) AitBr. viii , 24 , 4 ( ifc. ) Mn. ( स्वका त्, " one's own person " , iv , 184 ) MBh. Hariv. ( acc. pl. irr. नवस्, 3813 ) etc. ( इयं तनुर् मम, " this my self. i.e. I myself here " Ratna7v. iv , 4 ; नुं-त्यज्or हा, " to give up one's life " Mn. vi , 32 BhP. iii Katha1s. )

तनु m. form or manifestation S3ak. i , 1

तनु m. the skin L.

तनु m. = -गृहVarBr2. Laghuj.

तनु m. Desmodium gangeticum L.

तनु m. Balanites Roxburghii( vv.ll. तन्नी, न्नि, " Hemionitis cordifolia " ; तज्वि) L.

तनु m. a metre of 4 + 24 syllables

तनु m. N. of a wife of कृष्ण(?) Hariv. 6703

तनु m. ([ cf. ? ; Lat. tenuis etc. ])

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TANU : An ancient sage. This sage lived in the palace of King Vīradyumna for a long time. (Chapters 127 and 128, Śānti Parva).


_______________________________
*14th word in right half of page 785 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तनु&oldid=507627" इत्यस्माद् प्रतिप्राप्तम्