तनुच्छद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुच्छद¦ पु॰ तनुं देहं छादयति छादेर्घः ह्रस्वश्च।

१ कवचेवर्मणि।
“तरुपलाशसवर्णतनुच्छदः”
“मातलिस्तस्यमाहेन्द्रमामुमोच तनुच्छदम्” रघुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुच्छद/ तनु--च्छद m. (See. Pa1n2. 6-4 , 96 )= -त्र(often ifc. ) MBh. iii , vii , xii Ragh. ix , xii

तनुच्छद/ तनु--च्छद m. pl. feathers R. iv , 63 , 2.

"https://sa.wiktionary.org/w/index.php?title=तनुच्छद&oldid=395483" इत्यस्माद् प्रतिप्राप्तम्