तपस्विनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विनी, स्त्री, जटामांसी । इत्यमरः । २ । ४ । १३४ ॥ (तपस्वितुल्यजटायुक्तत्वादस्यास्तथात्वम् । यथा, वैद्यकरत्नमालायाम् । “नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी । किरातिनी च जटिला लोमशा तु तपस्विनी ॥”) कटुरोहिणी । इति हेमचन्द्रः ॥ महाश्राव- णिका । इति भावप्रकाशः ॥ (तपोऽस्या अस्तीति । तपस् + “तपःसहस्राभ्यां विनीनी ।” ५ । २ । १०२ । इति विनिः । ततः स्त्रियां ङीप् ।) तपोयुक्ता स्त्री ॥ (यथा, रामायणे । ३ । २ । ७ । “पत्नीं स च महावृद्धां सिद्धां शुद्धां तपस्विनीम् । अनसूयां महाभागां सर्व्वभूतहिते रताम् ॥” दीना । दुःखिता । यथा, भागवते । १ । ९ । ४४ । “ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयामास गान्धारीञ्च तपस्विनीम् ॥” पतिव्रता । यथा, नैषधे । १ । १३५ । “मदेकपुत्त्रा जननी जरातुरा नवप्रसूतिर्व्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्द्दय- न्नहो विधे ! त्वां करुणा रुणद्धि न ॥” “वरटा हंसी मम स्त्री नवा नूतना प्रसूतिः प्रसवो यस्यास्तादृशी सापि स्वतो जीवितुमस- मर्था तर्हि पत्यन्तरेण तस्या जीविका भवे- दित्यपि निषेधयति यतस्तपस्विनी पतिव्रता मम मरणानन्तरं पत्यन्तराश्रयणाभावात् तस्या जीवनं शिशूनां पोषणञ्च दुर्घटमेव भवेदिति भावः ॥” इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विनी स्त्री।

जटामांसी

समानार्थक:तपस्विनी,जटा,मांसी,जटिला,लोमश,मिसी

2।4।134।1।1

तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विनी/ तपस्--विनी f. a female devotee , poor wretched woman Nal. R. iii , 2 , 7 S3ak. Das3.

तपस्विनी/ तपस्--विनी f. Nardostachys जटा-मांसीL.

तपस्विनी/ तपस्--विनी f. Helleborus niger L.

तपस्विनी/ तपस्--विनी f. = महाश्रावणिकाBhpr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the third daughter of भन्गकार, married to कृष्ण. वा. ९६. ५५.

"https://sa.wiktionary.org/w/index.php?title=तपस्विनी&oldid=430128" इत्यस्माद् प्रतिप्राप्तम्