तम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम्, क्ली स्त्री, (त + भावे डः ।) तरणम् । (तरति भवसागरमनेनेति । तॄ + करणे डः ।) पुण्यम् । इति मेदिनी । ते, १ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम् [tam], 4 P. (ताम्यति, तान्त)

To choke, be suffocated.

To be exhausted or fatigued; ललितशिरीषपुष्पहननैरपि ताम्यति यत् Māl.5.31.

To be distressed (in body or mind), be uneasy or pained, pine, waste away; प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति Gīt.5; गाढोत्कण्ठा ललितलुलितैरङ्गकै- स्ताम्यतीति Māl.15;9.33; तृष्णे मुधा ताम्यसि Mu.3.1; नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारितास्तत्किं ताम्यसि ... Amaru.8.

To stop, become immovable; Rāj. T. 5.345.

To wish, desire. -Caus. (तमयति) To suffocate, choke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम् cl.4. ताम्यति( Pa1n2. 7-3 , 74 ; rarely A1. R. ii , 63 , 46 Gi1t. v , 16 ; pf. ततामS3Br. iv ; aor. Pass. अतमिPa1n2. 7-3 , 34 Ka1s3. ; Ved. inf. तमितोस्, with आpreceding , " till exhaustion " TBr. i , 4 , 4 , 2 Ta1n2d2yaBr. xii La1t2y. A1p. ; pf. Pass. p. -तान्तSee. )to gasp for breath (as one suffocating) , choke , be suffocated , faint away , be exhausted , perish , be distressed or disturbed or perplexed RV. ii , 30 , 7 ( न मा तमत्[aor. subj.] " may I not be exhausted ") Ka1t2h. TBr. etc. ; to stop (as breath) , become immovable or stiff Sus3r. Ma1lati1m. Amar. Ra1jat. v , 344 ; to desire(See. 2. म, मत) Dha1tup. xxvi , 93 : Caus. तमयति( aor. Pass. अतामिPa1n2. 6-4 , 93 Ka1s3. )to suffocate , deprive of breath S3Br. iii , 3 , 2 , 19 and 8 , 1 , 15 Ka1tyS3r. vi , 5 , 18 ; See. अ-तमेरु.

"https://sa.wiktionary.org/w/index.php?title=तम्&oldid=397129" इत्यस्माद् प्रतिप्राप्तम्