तरङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गः, पुं, (तरति प्लवते इवि । तॄ + “तरत्यादि- भ्यश्च ।” उणां । १ । ११९ । इति अङ्गच् ।) वायुना नाद्यादिजलस्य तिर्य्यगूर्द्ध्वप्लवनम् । ढेउ इति भाषा ॥ तत्पर्य्यायः । भङ्गः २ ऊर्म्मिः ३ वीचिः ४ । इत्यमरः ॥ ऊर्म्मी ५ वीची ६ विचिः ७ लहरी ८ हली ९ विलिः १० । इति भरतः ॥ लहरिः ११ । इति सारसुन्दरी ॥ जललता १२ भृण्डिः १३ । इति हारावली ॥ उत्कलिका १४ ऊर्म्मिका १५ । इति जटा- घरः ॥ वस्तम् । हयादीनां समुत्फालः । इत्यु- णादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्ग पुं।

तरङ्गः

समानार्थक:भङ्ग,तरङ्ग,ऊर्मि,वीचि

1।10।5।2।2

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

 : महातरङ्गः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्ग¦ पु॰ तॄ--अङ्गच्। (ढेउ) ऊर्म्मौ वायुना जलस्य सञ्चा-लनेन तिर्य्यगूर्द्धादिप्लवने अमरः।
“समीरणोत्थेव तरङ्ग-लेखा” रथुः

२ वस्त्रे

३ हयादीनां समुत्फाले उणादि॰। ततः तारका॰ इतच् तरङ्गित जाततरङ्गे त्रि॰।
“साग-[Page3242-a+ 38] रप्रतिमं घोरं वाहनोर्मितरङ्गितम्” भा॰ भी॰

८८ अ॰। पुष्करा॰ देशे इनि ङीप् तरङ्गिन् तरङ्गयुक्तदेशे त्रि॰। नद्यां स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्ग¦ m. (-ङ्गः)
1. Wave.
2. Cloth or clothes.
3. The gallop of a horse. E. तॄ to pass over or cross, Unadi affix अङ्गच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गः [taraṅgḥ], [तॄ-अङ्गच्]

A wave; U.3.47; Bh.1.81; R.13.63; Ś3.6.

A section or part of a work (as of the कथासरित्सागर).

A leap, jump, gallop, jumping motion (as of a horse).

Cloth or clothes.

Waving, moving to and fro. -Comp. -मालिन् m. the sea; P. R.7.9-1. -वती a river; कथमपि विनिपत्य संचरन्तः क्षतजतरङ्गवतीषु चिह्नमत्स्याः Vikr.6.72.

"https://sa.wiktionary.org/w/index.php?title=तरङ्ग&oldid=397216" इत्यस्माद् प्रतिप्राप्तम्