तरङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गः, पुं, (तरति प्लवते इवि । तॄ + “तरत्यादि- भ्यश्च ।” उणां । १ । ११९ । इति अङ्गच् ।) वायुना नाद्यादिजलस्य तिर्य्यगूर्द्ध्वप्लवनम् । ढेउ इति भाषा ॥ तत्पर्य्यायः । भङ्गः २ ऊर्म्मिः ३ वीचिः ४ । इत्यमरः ॥ ऊर्म्मी ५ वीची ६ विचिः ७ लहरी ८ हली ९ विलिः १० । इति भरतः ॥ लहरिः ११ । इति सारसुन्दरी ॥ जललता १२ भृण्डिः १३ । इति हारावली ॥ उत्कलिका १४ ऊर्म्मिका १५ । इति जटा- घरः ॥ वस्तम् । हयादीनां समुत्फालः । इत्यु- णादिकोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गः [taraṅgḥ], [तॄ-अङ्गच्]

A wave; U.3.47; Bh.1.81; R.13.63; Ś3.6.

A section or part of a work (as of the कथासरित्सागर).

A leap, jump, gallop, jumping motion (as of a horse).

Cloth or clothes.

Waving, moving to and fro. -Comp. -मालिन् m. the sea; P. R.7.9-1. -वती a river; कथमपि विनिपत्य संचरन्तः क्षतजतरङ्गवतीषु चिह्नमत्स्याः Vikr.6.72.

"https://sa.wiktionary.org/w/index.php?title=तरङ्गः&oldid=397219" इत्यस्माद् प्रतिप्राप्तम्