तरन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्तः, पुं, (तरतीति । त + “तॄभूवहिवसीति ।” उणां । ३ । १२८ । इति झच् ।) भेकः । आसारः । (तीर्य्यते इति । + कर्म्मणि झच् ।) समुद्रः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्त¦ पु॰ तॄ--झच्।

१ समुद्रे,

२ प्लवे,

३ भक्ते,

४ राक्षसे च

५ नौकायां स्त्री गौरा॰ ङीष्। उणादिको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्त¦ m. (-न्तः)
1. A fog.
2. A hard shower, a torrent of rain.
3. The ocean. f. (-न्ती) A boat. E. तॄ to cross, झच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्तः [tarantḥ], [तॄ-झच्]

The ocean.

A hard shower.

A frog.

A demon or Rākṣasa.

A devotee.-ती A boat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्त m. the ocean L.

तरन्त m. a hard shower Un2. k.

तरन्त m. a frog ib.

तरन्त m. N. of a man (with the patr. वैददश्वि) RV. v , 61 , 10 Ta1n2d2yaBr. xiii , 7 (author of a सामन्)

तरन्त न्तुकSee. col. 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taranta appears, along with Purumīḍha, as a patron of Śyāvāśva in the Rigveda.[१] In the Pañcaviṃśa Brāhmaṇa[२] and other Brāhmaṇas[३] he, together with Purumīḍha, is described as receiving gifts from Dhvasra[४] and Puruṣanti; but since the receipt of gifts was forbidden to Kṣatriyas, they for the nonce became Ṛṣis, and composed a passage in honour of the donors.[४] He, like Purumīḍha, was a Vaidadaśvi, or son of Vidadaśva.[५]

  1. v. 61, 10.
  2. xiii. 7, 12.
  3. Jaiminīya Brāhmaṇa, iii. 139;
    Śāṭyāyanaka apud Sāyaṇa on Rv. ix. 38, 3 = Sāmaveda, ii. 410.
  4. ४.० ४.१ Rv. ix. 58, 3.
  5. Cf. Rv. v. 61, 10;
    notes 2 and 3. This is merely a misunderstanding of the Rv. Cf. Oertel, Journal of the American Oriental Society, 18, 39;
    Sieg, Die Sagenstoffe des Ṛgveda, 50 et seq.;
    62, 63;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 232, n. 1;
    Ṛgveda-Noten, 1, 353, 354, where he points out that the Brāhmaṇa tradition, and that of the Bṛhaddevatā (v. 50-81, with Macdonell's notes), are not to be accepted as real explanations of the Rigveda.
"https://sa.wiktionary.org/w/index.php?title=तरन्त&oldid=473511" इत्यस्माद् प्रतिप्राप्तम्