तरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरिका, स्त्री, (तरिक + टाप् ।) नौका । इति शब्दरत्नावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरिका f. id. L.

तरिका f. the skin on the milk VS. xxxix , 5/6 Ka1tyS3r. xxvi , 7 , 50/51.

"https://sa.wiktionary.org/w/index.php?title=तरिका&oldid=499903" इत्यस्माद् प्रतिप्राप्तम्