तरुः

विकिशब्दकोशः तः
तरुः

संस्कृतम्[सम्पाद्यताम्]

  • तरुः, वृक्षः, पादपः, द्रुः, द्रुमः, नगः, कुजः, अवनिरुहः, क्षितिजः, धरणीरुहः, अंह्रिपः, अगः, अगच्छः, अगमः, अद्रिः, अडरः, अनोकहः, अमन्दः, अरडः, आरोहकः, उर्वीरुहः, करालिकः, कर्कारः, कुरुहः, कुठः, कुठारः, कुठारुः, कुठिः, कुटिः, गच्छः, चङ्कुरः, चरणपः, जन्तुः, जर्णः, जीर्णः, जीवकः, जुहुवानः, द्रुतः, धरणिजः, निर्मुटः, प्रकाण्डरः, पृदाकुः, पृथिवीरुहः, पृथ्वीजः, पुष्पदः, फलितः, भूधरजः, भूपदः, महीजः, महीप्ररोहः, रोहिः, रुक्षः, वङ्गः, विटपकः, विष्कम्भः, विष्टरः, शालसारः, शिड्गः, सरडः, हरिद्रुः।

लिङ्ग[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुः, पुं, (तरति समुद्रादिकमनेनेति । तॄ + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा, रघुः । ३ । ७० । “मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ॥”)

"https://sa.wiktionary.org/w/index.php?title=तरुः&oldid=506705" इत्यस्माद् प्रतिप्राप्तम्