तर्द्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्द्मन्¦ पु॰ तर्द्द--तृद वा मनिन्।

१ चषालच्छिद्राग्रवेधे
“द्व्यङ्गुलंत्र्यङ्गुलं वा तर्द्मातिक्रान्तं यूपस्य” कात्या॰ श्रौ॰

६ ।

१ ।

३० ।
“तर्द्मातिक्रान्तं चषालच्छिद्राग्रवेधादतिक्तान्तम्” कर्कः। आधारे मनिन्।

२ तर्दनप्रदेशे च।
“तर्द्मसमूते पश्चाद्भवतस्तदिमावेव” शत॰ ब्रा॰

३ ।

२ ।

१ ।

२ तर्द्मसमूते इति यथोभयोर्मांसप्रदेशयोः सम्बन्धी भवतियथा च तर्दनप्रदेशेषु पश्चाद्भागे ऊते परस्परं स्यूते भवतःतस्यैकस्योपर्यपरमास्तृणुयात्” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्द्मन् n. ( तृद्)a hole , cleft AV. xiv , 1 , 40 Kaus3. 50 and 76 Ka1tyS3r. vi , 1 , 30 ; vii , 3 , 20.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tardman in the Atharvaveda[१] applies to the hole in the yoke (Yuga). In the Śatapatha Brāhmaṇa[२] it designates a hole in a skin.

  1. xiv. 1, 40.
  2. iii. 2, 1, 2;
    Eggeling, Sacred Books of the East, 26, 26, n. 1.
"https://sa.wiktionary.org/w/index.php?title=तर्द्मन्&oldid=473516" इत्यस्माद् प्रतिप्राप्तम्