तर्पण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्पणम्, क्ली, (तृप प्रीणने + भावे ल्युट् ।) तृप्तिः । प्रीणनम् । इत्यमरः । २ । ९ । ५६ ॥ (यथा, कथासरित्सागरे । २६ । २३६ । “तत्राहूय तरोर्मूले वेतालं नृकलेवरे । पूजयित्वाकरोत्तस्य नृमांसबलितर्पणम् ॥”) यज्ञकाष्ठम् । इति हेमचन्द्रः ॥ (तृप्यन्ति पितरो येन । तृप् + करणे ल्युट् ।) देवर्षिपितृमनु- ष्याणां जलाञ्जलिदानेन तृप्तिसम्पादनम् । यथा, “एवं स्नात्वा पितॄन् देवान् मनुष्यांस्तर्पयेन्नरः । नाभिमात्रे जले स्थित्वा चिन्तयेदूद्ध्वमानसः ॥ आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम् । त्रींस्त्रीञ्जलाञ्जलीन्दद्यादाकाशे दक्षिणे तथा ॥ वसित्वा वसनं शुक्लं स्थले चास्तीर्णवर्हिषि । विधिज्ञास्तर्पणं कुर्य्युर्न पात्रे तु कदाचन ॥ यदपां क्रूरमांसन्तु यदमेध्यन्तु किञ्चन । अशान्तं मलिनं यच्च तत् सर्व्वमपगच्छतु ॥ गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना । प्रक्षिपेद्दिशि नैरृत्यां रक्षोपहतयेऽद्भुतम् ॥ अनाक्षिकन्तु यद्भुक्तं पापाद्यच्च प्रतिग्रहम् । सूर्य्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे । तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्व्वदा ॥’ इति स्मृतिः ॥ ‘तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥’ इति मरीचिवचनम् ॥ * ॥ तिलाभावे प्रतिनिधिर्यथा । ‘तिलानामप्यभावे तु सुवर्णरजतान्वितम् । तदभावेऽपि सिञ्चेत्तु दर्भैर्मन्त्रेण चाप्यथ ॥’ इति याज्ञवल्क्यः ॥ * ॥ अशक्तौ । आब्रह्मस्तम्बपर्य्यन्तं जगत्तृप्यतु । इत्यनेन त्रोंस्तर्पयेत् ।” इत्याह्निकतत्त्वम् ॥ काशीखण्डमते तु । “आब्रह्मस्तम्बपर्य्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु सर्व्वे पितरो मातृमातामहादयः ॥ अतीतकुलकोटीनां सप्तद्बीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥” * ॥ जन्माष्टम्यां तर्पणस्य फलं यथा, -- “तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति । गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ॥” इतिब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्पण नपुं।

पितृयज्ञः

समानार्थक:तर्पण

2।7।14।1।4

पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः। एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः॥

पदार्थ-विभागः : , क्रिया

तर्पण नपुं।

तृप्तिः

समानार्थक:सौहित्य,तर्पण,तृप्ति

2।9।56।2।2

जेमनं लेह आहारो निघासो न्याद इत्यपि। सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

तर्पण नपुं।

प्रीणनम्

समानार्थक:तर्पण,प्रीणन,अवन

3।2।4।2।3

वशक्रिया संवननं मूलकर्म तु कार्मणम्. विधूननं विधुवनं तर्पणं प्रीणनावनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्पण¦ न॰ तृप--णिच् वा ल्युट्।

१ तृप्तौ

२ प्रीणने च अमरः

३ यज्ञकाष्ठे हेमच॰। स्नातकादिभिःप्रत्यहं कर्तव्ये पञ्चमहा-यज्ञान्तर्गते

४ महायज्ञभेदे स च पितृयज्ञः। पितॄणां तृ-प्तिहेतुत्वादस्य तथात्वम् तत्प्रकारः आ॰ त॰ उक्तो यथा
“तद्द्विविधं प्रधानमङ्गञ्च। तत्राद्यमाह शातातपः
“तर्पणन्तु शुचिः कुर्य्यात् प्रत्यहं स्नातको द्विजः। देवेम्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम्”। विधवामधि-कृत्य काशीखण्डम्
“तर्पणं प्रत्यहं कार्य्यं भर्त्तुःकुशतिलोदकैः। तत्पितुस्तत्पितुश्चापि नामगोत्रादि-पूर्वकम्”। द्वितीयन्तु ब्रह्माण्डपुराणीयम्
“नित्यंनैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते। तर्पणन्तु भवे-त्तस्य अङ्गत्वेन व्यवस्थितम्”। तर्पणाकरणे दोषमाहयोगियाज्ञवल्क्यः
“नास्तिक्यभावाद्यश्चापि न तर्पयतिवै सुतः। पिवन्ति देहरुधिरं पितरो वै जलार्थिनः”। तर्पणमधिकृत्य ब्रह्मपुराणम्
“तस्मात् सदैव कर्त्तव्य-मकुर्वन् महतैनसा। युज्यते ब्राह्मणः कुर्वन् विश्वमेत-द्बिभर्त्ति हि”। शङ्खलिखितौ
“नेष्टकारचितेस्थाने पितृंस्तर्पयेत्”। मार्कण्डेयपुराणम्
“यच्चसर्व्वाय नोत्सृष्टं यच्चाभोज्यनिपानजम्। तद्वर्ज्यंसलिलं तात! सदैव पितृकर्मणि”। विष्णुः
“स्रात-श्चार्द्रवासा दैवपितृतर्पणमम्भःस्थ एव कुर्य्यात्। परि-वर्त्तितवासाश्चेत्तीर्थमुत्तीर्य्य”। अत्रापि तीर्थे विशेष-माह मत्स्यपुराणे
“तिलोदकाञ्जलिर्देयो जलस्थै-स्तीर्थवासिभिः। सदा न हस्तेनैकेन गृहे श्राद्धंसमिष्यते”। अत्र जलस्थैरित्यनेन स्थलस्थानामपि जल-स्थत्वं नियम्यते। ततश्च
“अन्तरुदक आचान्तोऽन्तरेव[Page3258-b+ 38] पूतो भवति। बहिरुदके आचान्तो बहिरेव पूतो भवतितस्मादन्तरेकं वहिरेकञ्च पादं कृत्वा आचामेत् सर्वत्रशुद्धो भवति” इति पैठीनसिवचनात् जलस्थैक-चरणकृताचमनेनोभयकर्म्मार्हत्वात् तर्पणकाले तीर्थेजलैकचरणेन भवितव्यम् अन्यत्र त्वनियमः। तद्रूपाणांजले तर्पणमनिषिद्धमिति। स्थलस्थतर्पणे आग्नेय-पुराणम्
“प्रागग्रेषु सुरांस्तृप्येन्मनुष्यांश्चैव मध्यतः। पितॄंश्च दक्षिणाग्रेषु दद्यादिति जलाञ्जलीन्”। अशु-चिदेशे तु विष्णुः
“यत्राशुचिस्थलं वा स्यादुदके देवता-पितृन्। तर्पयेत्तु यथाकाममप्सु सर्वं प्रतिष्ठितम्”। वृहस्पतिः
“ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्याञ्चाध्यात्मिकींजपेत्। जप्त्वाथ प्रणवं वापि ततस्तर्पणमाचरेत्”। एतच्च तर्पणं ब्रह्मयज्ञानन्तरं छन्दोगेतरपरम्। तेषान्तुवैश्रवणाय चोपजाय इत्यन्तसूर्य्योपस्थानानन्तरं गोभि-लेन तर्पणाभिघानात्।
“आप्लवने तु संप्राप्ते तर्पणंतदनन्तरम्”।
“गायत्रीञ्च जपेत् पश्चात् स्वाध्यायञ्चैवशक्तितः”। आप्लवने तु संप्राप्ते गायत्रीं जपतः पुरा। तर्पणं कुर्वतः पश्चात् स्नानमेव वृथा भवेत्” इति-गोभिलीयवचनाभ्याञ्च। दक्षः
“प्रादेशमात्रमुद्धृत्यसलिलं प्राङ्मुखः सुरान्। उदङ्मनुष्यांस्तृप्येतपितृन् दक्षिणतस्तथा। अग्रैस्तु तर्पयेद्देवान् मनुष्यान्कुशमध्यतः। पितृंस्तु कुशमूलाग्रे विघिः कौशोयथाक्रमम्”। एवञ्च
“गोशृङ्गमात्रमुद्धृत्य जलमध्येजलं क्षिपेत्” इति यमवचनस्थगोशृङ्गपदं प्रादेश-मात्रपरम्। उद्धृतोदके तु हारीतः
“पात्राद्वाजलमादाय शुचौ पात्रान्तरे क्षिपेत्। जलपूर्णेऽथ वागर्त्ते न स्थाने तु विवर्हिषि”। अत्र यद्धि यदुपक्रम्यश्रुतं यच्च येन समं समभिव्याहृतं तदेव तत्रैवाङ्गं नान्य-दिति बोध्यं तदङ्गं इतरत्समभिव्याहारप्रकरणाभ्या-मिति गोतमसूत्रात् तेन पद्मपुराणीयस्नाने तदुक्तमेवतर्पणम्।
“तद्यथा व्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रंप्रजापतिम्। देवायक्षास्तथा नागा गन्धर्वाप्सरसोऽ-सुराः। क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भगाः खगाः। विद्याधरा जलाधारास्तथैवाकाशगामिनः निराहाराश्चये जीवाः पापे धर्मेरताश्च ये। तेषामाप्यायनायैतद्दीयतेसलिलं मया”। एतेनैकाञ्जलिरिति सर्वेषां मतम्।
“कृतोपवीती देवेभ्यो निवीती च भवेत्ततः। मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा। सनकश्च सनन्दश्च[Page3259-a+ 38] तृतीयश्च सनातनः। कपिलश्चासुरिश्चैव वोढुः पञ्च-शिखस्तथा। सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुनासदा। मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्। प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च। देवान् सर्वानृ-षीन् सर्वांस्तर्पयेदक्षतोदकैः। अपसव्यं ततः कृत्वासव्यं जानु च भूतले। अग्निष्वात्तांस्तथा सौम्यान् हवि-ष्मतस्तथोष्मपान्। सुकालिनो बर्हिषद आज्यपांस्तर्प-येत्ततः। तर्पयेच्च पितृन् भक्त्या सतिलोदकचन्दनैः। दर्भपाणिस्तु विधिना हस्ताभ्यां तर्पयेत्ततः”। अत्र केचित्पितृधर्म्मातिदेशात् दिव्यपितॄणामपि अञ्जलित्रयदानम्। तदसत्
“कव्यवालं नलं सौम्यं यममर्य्यमणन्तथा। अग्नि-ष्वात्ताः सोमपाश्च वर्हिपदः सकृत् सकृत्” इतिकृन्दोगपरिशिष्टेन विशिष्टैकाञ्जलिविधानात्।
“पित्रा-दीन्नामगीत्रे च तथा मातामहानपि। सन्तर्प्य भक्त्याविधिवदिमं मन्त्रमुदीरयेत्। येऽबान्धवा बान्धवा वायेऽन्यजन्मनि बान्धवाः। ते तृप्तिमखिलां यान्तु येचास्मत्तोयकाङ्क्षिणः”। अत्र ब्रह्मादिचतुर्षु तर्पणप्र-योगाकाङ्क्षायां गोभिलयाज्ञवल्क्योक्तप्रयोगविधिर्ग्राह्यः। स च
“अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु। तृप्य-तामिति वक्तव्यं नाम्ना तु प्रणवादिना”। अन्वारब्धेनपश्चाल्लग्नेन अस्मादेव वचनात् तर्पणाभिलापे प्रणवा-दित्वं तृप्यतामिति च लभ्यते। ततश्च ओं ब्रह्मा तृप्य-तामिति प्रयोगः। देवा इत्यादि मयेत्यन्तेन मन्त्रलिङ्गा-देकाञ्जलिः। तथा सनक इत्यादि सदा इत्यन्तेनैका-ञ्जलिः एवं पुनरपि।
“एकैकमञ्जलिं दत्त्वा द्वौ द्वौ तुसनकादयः। अर्हन्ति पितरस्त्रींस्त्रीन् स्त्रियस्त्वेकैक-मञ्जलिम्” इति व्यासगोभिलसूत्रवचनात्। नतुद्वौ द्वाविति वीप्साश्रुतेः सनकादिप्रत्येक एव द्व्यञ्जलि-रिति वाच्यं प्रत्येकपक्षे द्वौ द्वौ समुदायपक्षे तृप्त्यनु-रोधेन तथैव युक्तत्वात्। अत्राञ्जलिपदं प्रागुक्ता-न्वारब्धेनेति श्रवणात्तथाविधहस्तद्वयपरम् तद्वै-कल्पिकाञ्जलिपरं वा देवादिपक्षे। पितृपक्षे तु
“तौयुतावञ्जलिः पुमान्” इत्येतत्परं पद्मपुराणीयतर्पणपक्षेतु पितृपक्ष एव हस्ताभ्यामिति श्रुतेस्तथैबाञ्जलिः। अन्यत्र नाञ्जलिरित्यवगम्यते। आचारमाधवीये प्रचेताः
“मातृमुख्यास्तु यास्तिस्नस्तासां दद्यात्रिरञ्जलीन्”। इति। पराशरभाष्ये सनकादिदिव्यमनुष्याणां तर्पणादिकंसामगेन प्राङ्मुखेन तदितरेणोदङ्मुखेन कर्त्तव्यं[Page3259-b+ 38] तथा च परिशिष्टधृतं सामवेदीयषट्त्रिंशद्व्राह्मणं
“मनुष्याणामेषा दिक् या च प्रतीचीति”। तथाचज्योतिष्टोमे श्रूयते प्राचीं देवा अभजन्त, दक्षिणांपितरः, प्रतीचीं मनुष्याः उदीचीमसुराः अपरेषामु-दीचीं मनुष्याः”। यत्तु
“कृतजप्योऽन्तर्जानुरुदङ्मुखाः। दिव्येन तीर्थेन देवानुदकेन तर्पयेत्” इति शङ्ख-लिखितसूत्रं देवतर्पणे उदङ्मुखत्वविधायक तच्छ्रुति-विरोधात् शाख्यन्तरीयम् अशक्तविषयकम्। उदकेनेति-श्रवणात् यवादीति फलाधिक्यार्थं व्यवहारोऽपि तथा। यत्तु
“निवीती हन्तकारेण मनुष्यां स्तर्पयेदथ। कुशस्यमध्यदेशेन नृतीर्थेन उदङ्मुखः” लघुविष्णुनाहन्त-प्रयोगेण जलदानमुक्तं तत् सनकादिप्रत्येकतर्पणे यथा
“सनकस्तृप्यतां तस्यैतदुदकं हन्त” इत्यादौ न तु पद्म-पुराणीयमिलिततर्पणे
“दत्तेनाम्बुना” अनेन दत्तस्यपुनस्त्यागासम्भवात्। नृतीर्थेन कनिष्ठाङ्गुलिमूलेन
“प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत् पृथक्” इतिविष्णुपुराणीयैकवाक्यत्वात्। गरीच्यादि ऋषितर्पणन्तुअङ्गुल्यग्रेण
“अङ्गुल्यग्रमार्षम्” इति यमवचनात् एव-ञ्चार्षदेवतीर्थयोरङ्गुल्यग्ररूपैकदेशत्वसाधर्म्येण। मरी-च्यादिंतर्पणे तु दिगाद्याकाङ्क्षायां देववदिति। अतएवयोगियाज्ञवलक्यवचने सनकानित्यत्र मनुष्यानितिविशेषणं दत्तम्। ब्रह्माद्यानित्यत्र देवानिति विशे-षणं दत्तमिति व्यवहारोऽपि तथा। मरीचिः
“सौवर्णेनतु पात्रेण ताम्ररूप्यमयेण वा। औडुम्बरेण खड्गेनपितॄणां दत्तमक्षयम्। विना रूप्यसुवर्णेन विनाताम्रमयेण वा। विना तिलैश्च दर्भैश्च पितॄणां नोप-तिष्ठते”। एतच्च समग्राभावे बोव्यं नतु एकस्याभावेशङ्खः।
“सौवर्णेन तु पात्रेण राजतेनौ-डुम्बरेण च। खड्गपात्रेण शङ्कुना वाप्युदकंपितृतीर्थं स्पृशन् दद्यात्”। शङ्कुः सुवर्णकीलकः।
“अक्षतोदकैर्यवाद्भिस्तर्पयेद्देवान् सतिलाभिः पितृंस्तथा” इति छन्दोगपरिशिष्टेनापि पितृपक्षे तिलोदकमात्र-विधानात्। पद्मपुराणे चन्दनविधानं फलाधिक्यार्थम्। अपसव्यं प्राचीनावीतित्वम्। उपवीतित्वम् प्राचीना-वीतित्वञ्चाह गोभिलः
“दक्षिणं बाहुमुद्धृत्य शिरो-ऽवधाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलम्बनंभवति एवं यज्ञोपवीती भवति। सव्यं बाहुमुद्धृत्यशिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति सव्यकक्षमवलम्बनं[Page3260-a+ 38] भ्वति एवं प्राचीनावीती भवति” इति। प्रतिष्ठापयतियज्ञोपवीतमिति शेषः। तथाचामरसिंहोऽपि
“उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे। प्राचीना-वीतमन्यस्मिन्निवीतं कण्टलम्बितम्” इति।
“सावित्रीग्रन्थिसंयुक्तं उपवीतं तवाच्युत” इति ब्रह्मपुराणीयपूजादर्शनात्। गायत्रीमन्त्रेण उपवीतं कर्तव्यमितिप्रतीयते। लौकिकास्तु सावित्रीग्रन्थिरिति वदन्तिप्रवरसंख्यया वेष्टितग्रन्थिरिति लौकिकव्यवहारः। विद्याकरधृतं
“यथा यज्ञोपवीतम्”। इत्यादिवाक्यात्उत्तरीयमपि यज्ञोपवीतवत् सव्यापसव्यत्वादिना धार्य्यंविवृतं शुद्धितत्त्वे। पित्रादीत्यादिना मातामहादित्रयपरिग्रहः। तथाच विष्णुपुराणे
“त्रिरपःप्रीणनार्थाय देवानामपवर्जयेत्। ऋषीणाञ्च यथान्थायंसकृच्चापि प्रजापतेः। पितॄणां प्रीणनार्थाय त्रिरपःपृथिवीपते!। पितामहेभ्यश्च तथा प्रीणयेत् प्रपिता-महान्। मातामहाय तत् पित्रे तत्पित्रे च समा-हितः। दद्यात् पित्रेण तीर्थेन काम्यञ्चान्यत् शृणुष्वमे”। स्मृतिसारे धृतम्
“वामहस्ते तिलान् दत्त्वाजलमध्ये तु तर्पयेत्। स्नानसाट्यञ्चले पात्रे रोमकूंपेन कुत्रचित्” ! जलतर्पणे रोमरहितप्रदेशे
“वामवाहौवस्त्राच्छादिते तिलान् संस्थाप्य मुद्रारहितदक्षिणहस्त-तर्ज्जन्यङ्गुष्ठयोरन्यतरेण तिलान् गृहीत्वा वामहस्त-तलेन स्थापयित्वा तर्पयेदिति मदनपारिजातः। अत-एव मरीचिः
“मुक्तहस्तञ्च दातव्यं न मुद्रांदर्शयेत् क्वचित्। वामहस्ते तिला ग्राह्या मुक्तहस्तञ्चदक्षिणम्”। मुक्तहस्तं प्रसारितहस्तं यथा स्यात्। एवं मुद्रा प्रदेशिन्यङ्गुष्ठयोगे सन्दंशरूपः। मुक्तहस्तञ्चदक्षिणम्” इति दक्षिणहस्तं तिलरहितं कुर्य्यात्इति नैयतकालीनकल्पतरुः। तथाच नारदीये
“अङ्गुष्ठानामिकाभ्यान्तु दक्षिणस्येतरस्थितान्। तिलान् गृहीत्वा पात्रस्थान् ध्यात्वा संतर्पयेत् पितॄन्”। देवलः।
“रोमसंस्थान् तिलान् कृत्वा यस्तु संतर्पयेत्पितॄन्। पितरस्तर्षितास्तेन रुधिरेण मलेन च”। वृष्टिजलसम्पर्के तर्पणनिषेधमाह वायुपुराणम्
“मेघे वर्षति यः कुर्य्यात् तर्पणं ज्ञानदुर्बलः। पितॄणांनरके घोरे गतिस्तस्य भवेद्ध्रुवम्”। तथा
“शूद्रोदकैर्नकुर्वात तथा मेघादिनिःसृतैः”। इति मेघादि दर्शनादितिलौमुदी। योगियाज्ञवल्क्यः
“यद्युद्धृतं जलञ्चेत्तु[Page3260-b+ 38] तिलान् संमिश्रयेज्जले। अतोऽन्यथा तु सव्येन तिला-ग्राह्या विचक्षणैः”। अत्र शेषार्द्धं मनदपारिजातेलिखितम्।
“अन्यथा वामहस्तेन” ततस्तर्पणमाचरे-दिति”। वायुपुराणम्।
“तिलदर्भैस्तु संयुक्तं श्रद्धयायत् प्रदीयते। तत्सर्वममृतं भूत्वा पितृणामुपतिष्ठते”। स्मृतिः
“रविशुक्रदिने चैव द्वादश्यां श्राद्धवासरे। सप्तम्यां जन्मदिवसे न कुर्य्यात्तिलतर्पणम्”। मत्स्य-पुराणे
“संक्रान्त्यां निशि सप्तम्यां रविशुक्रदिनेतथा। श्राद्धे जन्मदिने चैव न कुर्य्यात्तिलतर्पणम्”। श्राद्धे आमावास्यातिरिक्तश्राद्धे
“नीलषण्डविमोक्षेणआमावास्यां तिलोदकैः। वर्षासु दीपदानेन पितॄणा-मणृणो भवेत्। अमावास्यान्तु ये मर्त्याः प्रयच्छन्तितिलोदकम्। पात्रमौडुम्बरं प्राप्य मधुमिश्रं तपो-धनाः!। कृतं भवति तत् श्राद्धं रहस्यञ्च सदा भवेत्। विशेषतश्च जाह्नव्यां सर्वदा तर्पयेत् पितॄन्। न काल-नियमस्तत्र क्रियते सर्वकर्मसु”। बौधायनः
“नजीवत्पितृकः कृष्णैस्तिलैस्तर्पणमाचरेत्। सप्तम्यांरविवारे च जन्मर्क्षदिवसेषु च”। स्मृतिः
“निषिद्ध-दिनमासाद्य यः कुर्य्यात्तिलतर्पणम्। रुधिरं तद्भवे-त्तोयं दाता च नरकं व्रजेत्”। प्रतिप्रसवमाह स्मृतिः
“अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च। उपाकर्मणिचोत्सर्गे युगादौ मृतवासरे। सूर्य्यशुक्रादिवारेऽपि नदोषस्तिलतर्पणे। तीर्थे तिथिविशेषे च कार्य्यं प्रेते चसर्वदा”। स्कन्दपुराणम्
“तोर्थमात्रे तु कर्तव्यंतर्पणं सतिलोदकैः। योऽन्यथा तर्पयेन्मूढः स विष्ठायांभवेत् कृमिः। विशेषतस्तु जाह्नव्यां सर्वदा तर्पयेत्पितॄन्”। एतत्तु निषिद्धदिनतर्पणविधायकम्।
“तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके। निषिद्धेऽषिदिने कुर्य्यात्तर्पणं तिलमिश्रितम्” इति मदन-पारिजातविद्याकरराजपेयिधृतमरीचिवचनात्। तिला-भावे पितृतीर्थेन प्रतिनिधिना तर्पणम्
“तिलाना-भप्यभावे तु सुवर्णरजतान्वितम्। तदभावे निषिञ्चेत्तुदर्भैस्तोयैर्न चान्यथा” इति याज्ञवल्क्यात्। सुवर्ण-रजतान्वितं सुवर्णरजतस्पृष्टम्। अतएव
“सुलभंसकलं पुण्यं यज्ञदानादिजं फलम्। गङ्गातोयैश्चसतिलैर्दुर्लभं पितृतर्पणम्” इति भविष्यपुराणेगङ्गातोयस्य दुर्लभत्वमुक्तम् न च तदभावात्तर्पणाभावःशातातपः
“पितृणां पितृतीर्थेन जलं सिञ्चद्यथो-[Page3261-a+ 38] विधि। दक्षिणेनाथ गृह्णीयात् पितृतीर्थे समीपतः”। गोभिलः
“गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्यकर्मणि। गोत्रस्तु तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति। सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि। पितुरक्षय्य-काले तु अक्षयां तृप्तिमिच्छता। शर्मन्नर्घ्यादिके कार्य्यंशर्म्मा तर्पणकर्मणि। शर्मणोऽक्षय्यकाले तु पितॄणांदत्तमक्षयम्”। कार्ष्णाजिनिः
“नाभिमात्रे जलेस्थित्वा चिन्तयेदूर्द्ध्वमानसः। आगच्छन्तु मे पितर इमंगृह्णन्त्वपोऽञ्जलिम्”। योगियाज्ञवल्क्यः
“नाम-गोत्रस्वधाकारैस्तर्प्याः स्युरनुपूर्वशः”। तेन अमुकगीत्रःपिता अमुकदेवशर्म्मा तृप्यतामेतत्तिलोदकं तस्मै स्वधेतिप्रयोगः सिध्यति। एवं मातामहादौ। एष चासम्बु-द्धिप्रयोगो वाजसनेयीतरपरः। तेषान्तु सम्बुन्ध्यन्तता-माह ब्राह्मणसर्वस्वे जातूकर्ण्यः
“प्रमीतपितृकस्तू-शन्त्वस्त्वेत्यावाह्य नामगोत्रमुदाहृत्य यावता पितृका-र्य्यमसावेतत्ते उदकमिति पितृन् पितामहान् प्रपि-तामहान्। एकैकस्मै त्रींस्त्रीन्दद्यात्”। अत्रचासाविति नाम गृह्णातीति कात्यायनोक्तस्य नाम्नः तेइति युष्मत्प्रयोगात् सम्बुद्ध्व्यन्तता प्रतीयते तस्य सम्बु-द्ध्यमानात्मवाचित्वात्। असम्बुद्धिप्रथमान्तत्वेऽनन्व-यापत्तेः। ततश्चामुकगोत्र! पितरमुकदेवशर्म्मं स्तृप्य-स्वैतत्ते तिलोदकं स्वधेति प्रयोगः सिध्यति। एवंमातामहानामपि। ततो मात्रादीनां षण्णां तर्पणानि। द्वादशानां मध्ये यो जीवति तं विहाय वृद्धप्रपिता-महादीत् गृहीत्वा पूरयेत्। एवं प्रव्रजतिते पतितेच। ततो विमातृज्येष्ठभ्रातृपितव्यमातुलादींस्तर्पयेत्। शङ्खः
“वान्धवानां कृत्वा सुहृदां तर्पयेत्” सुहृदोमित्रादयः। मित्रायाप्यसवर्णाय जलं न देयम्।
“सवर्णेभ्यो जलं देयं नान्यवर्णेभ्य एव च” इतियाज्ञवल्कीयात्। भीष्मायासवर्णायापि भीष्माष्टम्यांतर्पणं कार्य्यम्
“ब्राह्मणाद्यास्तु ये वर्णादद्युर्भीष्माय नोजलम्। संवत्सरकृत तेषां पुण्यं नश्यति सत्तम!” इत्यादि वचनात्। मन्त्रस्तु
“वैयाघ्रपद्यगोत्राय इत्यादि। ब्राह्मणेनैतत् पितृतर्पणानन्तरं कार्य्यम् अन्येन पितृतर्प-णात् पूर्वम्। अत्र वीजं वर्णज्यैष्ठ्यमिति हलायुधः। अपसव्येन दक्षिणामुखेन सतिलोदकेन सकृत् कर्त्त-व्यम्। ततः कृताञ्जलिः”
“भीष्मः शान्तनवोवीर” इत्यादिपठेत्। ततो येऽवान्धवा बान्धवा वा इत्यादिना एका-[Page3261-b+ 38] ञ्जलिर्देयः। योगियाज्ञवल्क्यः
“निष्पीडयति यःपूर्वं स्नानवस्त्रञ्च तर्पणात्। निराशाः पितरस्तस्य यान्तिदेवाः सहर्षिभिः। तथा
“अन्नप्रकरवत्तस्य अपसव्येन पी-डनम्। अन्नप्रकरवत् श्राद्धोच्छिष्टसमीपान्नविकरणवत्तस्याधोवस्त्रस्य
“स्नानशाट्यान्तु दातव्या मृदस्तिस्रो विशु-द्धये” इति वशिष्ठवचने अधोवस्त्रस्य दुष्टस्यैव शुद्धयेमृद्दानं प्रतीयते। योगियाज्ञवल्क्यः
“वस्त्रनिष्पी-डितं तोयं स्नातस्योच्छिष्टभागिनः। भागधेयं श्रुतिःप्राह तस्मान्निष्पीडयेत् स्थले”। अत्र मन्त्रमाहगोभिलः
“ये चास्माकं कुले जाता अपुत्रागोत्रिणोमृताः। ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीडनोदकम्”। अशक्तौ शङ्खः।
“आब्रह्मस्तम्बपर्य्यन्तं जगत्तृप्यत्विति-क्रमात्। अञ्जलित्रितयं दद्यात् एतत्संक्षेपतर्पणम्”।
“आब्रह्मस्तम्बपय्यन्तं देवर्षिपितृमानवाः। तृप्यन्तु सर्वेपितरो मातृमातामहादयः। अतीतकुलकोटीनांसप्तद्वीपनिवासिनाम्। आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकम्”। ( जन्माष्टम्यां तर्पणस्य फलं यथा
“तस्यां तिथौवारिमात्रं पितॄणां यः प्रयच्छति। गयाश्राद्धंकृतं तेन शताव्दं नात्र संशयः” ब्रह्म॰ वै॰ श्रीकृष्णजन्मखण्डः। तर्पणञ्च देवर्षिपितृमनुष्यणं जलाञ्जलिदानेनतृप्तिसम्पादनम्। यथा
“एवं स्नात्वा पितृन् देवान्मनुष्यांस्तर्पयेन्नरः। नाभिमात्रे जले स्थित्वा चिन्तयेदूर्द्ध्वमानसः। आगच्छन्तु मे पितर इमं गृह्णन्त्वपो-ऽञ्जलिम्। त्रींस्त्रीञ्जलाञ्जलीन् दद्यादाकाशेदक्षिणे तथा। वसित्वा वसनं शुक्लं स्थले चास्तीर्ण-वर्हिषि। विधिज्ञास्तर्पणं कुर्य्युर्न पात्रे तु कदाचन। यदपां क्रूरमध्यं तु यदमेध्यन्तु किञ्चन। अशान्तंमलिनं यच्च तत्सर्वमपगच्छतु। गृहीत्वानेन मन्त्रेणतोयं सव्येन पाणिना। प्रक्षिपेद्दिशि नैरृत्यां रक्षोपहतये द्रुतम्। अनाह्निकन्तु यद्भुक्तं पापाद् यच्चप्रतिग्रहम्। दुस्कृतं यच्च मे किञ्चिद्वाङ्मनःकायक-र्म्मभिः। पुनातु मे तदिन्द्रस्तु वरुणः स वृहस्पतिः। सविता च भगश्चैव मुनयः सनकादयः। आब्रह्म स्तम्बप-र्य्यन्तं जगत् तृप्यत्विति ब्रुवन्। क्षिपेदपोऽञ्जलींस्त्रींस्तुकुर्वन् सङ्क्षेपतर्पणम्” गारुडे

२१

५ अ॰। तर्पणविशेषस्तु गारुडे

२१

९ अ॰ वह्निपुराणे नित्या ह्नकस्नानविधाननामाध्याये च द्रष्टव्यः। जीवत्पितृकस्य[Page3262-a+ 38] तर्पणनिषेधो यथा
“दर्शस्नानं गयाश्राद्ध्वं विलैस्तर्पण-मेव च। न जीवत्पितृको भूप! कुर्य्यात् कृत्वाघमा-प्नुयात्” कालिका॰ पु॰

८९ अ॰। कर्त्तरि ल्यु।

५ तृप्तिकारके त्रि॰।
“सुरभिर्घ्राणतर्पणः” अमरः।
“सन्तर्पणो नाकसदां वरेण्यः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्पण¦ n. (-णं)
1. Satisfaction given or received; either the act of pleasing, or the state of being pleased.
2. Satiety, fulness.
3. A religious rite, presenting water to the manes of the deceased or to the Pitris collectively; also to the gods either generally or in- dividually.
4. Fuel used on sacrificial occasions. f. (-णी) A plant; also गुरुस्कन्ध। E. तृप् to satisfy or be satisfied, affixes णिच् and ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्पण [tarpaṇa], a. [तृप्-णिच् वा ल्युट्] Satisfying, pleasing, refreshing.

णम् Pleasing, satisfying.

Satisfaction, pleasure.

Satiety, fulness.

One of the five daily Yajñas (performed by men), presenting libations of water to the manes of the deceased ancestors (पितृयज्ञ).

Fuel for the sacred fire.

Food.

Filling the eyes with oil &c. -Comp. -इच्छुः an epithet of Bhīṣma.

तर्पणम् [tarpaṇam], See under तृप्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्पण mf( ई)n. id. Sus3r. (See. घ्राण-)

तर्पण mn. N. of a plant , iv , 5 , 13 and 18 ; 16 , 3

तर्पण n. satiety MBh. xiv , 673

तर्पण n. satiating , refreshing ( esp. of gods and deceased persons [See. ऋषि-, पितृ-] by presenting to them libations of water ; a particular ceremony performed with a magical मन्त्रSarvad. ; See. RTL. p.394and409 ) Pa1rGr2. iii , 3 , 11 Mn. iii , 70 Ya1jn5. i , 46 MBh. xiii etc.

तर्पण n. gladdening( ifc. ) BhP. iii , 1 , 27

तर्पण n. refreshment , food AV. ix , 6 , 6 MBh. xviii , 269 and 275 Car. Pa1n2. 2-3 , 14 Ka1s3. Hcat. ( ifc. f( आ). )

तर्पण n. fuel L.

तर्पण n. (satiating i.e. )filling the eyes (with oil etc. ) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=तर्पण&oldid=499911" इत्यस्माद् प्रतिप्राप्तम्