तल्पः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्पः [talpḥ] ल्पम् [lpam], ल्पम् [तल्-पक् Uṇ.3.28]

A couch, bed, sofa; सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार R.5.75 'left the bed', 'rose'.

(Fig.) A wife (as in गुरुतल्पग q. v.); Chān. Up.5.1.9.

The seat of a carriage.

An upper storey, a turret, tower; विशीर्णतल्पादृशतो निवेशः पर्यस्तशालः प्रभुणा विना मे R.16.11.

A guard, one who protects; तल्पैश्चाभ्यासिकैर्युक्त शुशुभे योधरक्षितम् Mb.1.27.34 (तल्पैः रक्षिभिः पुरुषैः com.)

(with अधिगम्) Sexual intercourse; श्राद्धभुग् वृषलीतल्पं तदहर्यो$धिगच्छति Ms.3.25.-ल्पा A couch bed; तल्पा नः सुशेवा Av.13.1.17. -Comp. -कीटः a bug.

"https://sa.wiktionary.org/w/index.php?title=तल्पः&oldid=398441" इत्यस्माद् प्रतिप्राप्तम्