ताड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडः, पुं, (तड + भावे घञ् ।) ताडनम् । शब्दः । मुष्टिमेयतृणादि । इति मेदिनी । डे, १४ ॥ पर्व्वतः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताड¦ पु॰ चु॰ तड--भावे अच्।

१ ताडने

२ गुणने च कर्म्मणिअच्।

३ शब्दे

४ मुष्टिमेयतृणादौ मेदि॰

५ पर्वते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताड¦ m. (-डः)
1. Beating, whipping, inflicting bodily chastisement.
2. [Page308-b+ 60] Sound, noise.
3. A handful of grass, corn, &c. a sheaf.
4. A moun- tain.
5. A kind of grass, (Andropogon serratus.) f. (-डि or -डी) A kind of palm, (Coripha talliera, Rox.) See ताली। E. तड् to give pain, to beat, &c. affix भावे अच् कर्मणि अच् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताड [tāḍa], a. [तड् भावे अच्] Beating, striking.

डः A blow, knock, thumb, whipping, chastisement; विपाटयिष्यत्यय- मुत्तमेन सद्धर्मताडेन दुरासदेन Bu. Ch.1.8.

Noise, sound.

A sheaf.

A mountain. -Comp. -घ a. beating with a whip or strokes of any kind. -घः, -घातः an artificer who beats or hammers, a smith.

ताड [tāḍa] ताडनम् [tāḍanam], ताडनम् &c. See under तड्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताड mfn. ( तड्)" beating "See. घण्टा-

ताड m. a blow AV. xix , 32 , 2

ताड m. whipping W.

ताड m. sound , noise L.

ताड m. a handful of grass etc. L.

ताड m. a mountain L.

ताड m. Lipeocercis serrata W.

ताड m. = डिRa1jat. iii , 326

"https://sa.wiktionary.org/w/index.php?title=ताड&oldid=398792" इत्यस्माद् प्रतिप्राप्तम्