ताण्ड्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्ड्य¦ पु॰ तण्डिमुनेरपत्यम् गर्गा॰ यञ्। तण्डिमुनेर-पत्ये स्त्रियां ङीष् यलोपः। ताण्डी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्ड्य m. (fr. तण्डg. गर्गा-दि) patr. of a teacher S3Br. vi , 1 , 2 , 25 VBr. MBh. ii , xii

ताण्ड्य n. = -ब्राह्मण.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TĀṆḌYA : A sage. He was a friend of Indra. He once took part in the Yajña of Uparicaravasu. He observed correctly the duties of Vānaprastha and attained svarga. (Śloka 17, Chapter 244, Śānti Parva).


_______________________________
*10th word in right half of page 785 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāṇḍya is the name of a teacher in the Śatapatha Brāhmaṇa,[१] quoted on a point bearing on the Agniciti, or piling of the sacred fire. He is also mentioned in the Vaṃśa Brāhmaṇa.[२] The Tāṇḍya Mahābrāhmaṇa or Pañcaviṃśa Brāhmaṇa[३] of the Sāmaveda represents the school of the Tāṇḍins.

  1. vi. 1, 2, 25. Cf. Lévi, La Doctrine du Sacrifice, 140.
  2. Weber, Indische Studien, 4, 373, 384.
  3. Edited in the Bibliotheca Indica Series, 1869-74. See Weber, Indian Literature, 66 et seq., 74, 133;
    Macdonell, Sanskrit Literature, 203, 210;
    Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 23 et seq.
"https://sa.wiktionary.org/w/index.php?title=ताण्ड्य&oldid=473527" इत्यस्माद् प्रतिप्राप्तम्