ताम्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रम्, क्ली, (तम्यते आकाङ्क्ष्यते इति । तमु काङ्क्षायाम् + “अमितम्योर्दीर्घश्च ।” उणां । २ । १६ । इति रक् उपधाया दीर्घश्च ।) तैजस- घातुविशेषः । तामा इति ता~वा इति च भाषा ॥ तत्पर्य्यायः । ताम्रकम् २ शुल्वम् ३ म्लेच्छ- मुखम् ४ द्ब्यष्टम् ५ वरिष्ठम् ६ उडुम्बरम् ७ । इत्यमरः । २ । ९ । ९७ ॥ द्विष्ठम् ८ उदम्बरम् ९ औदुम्बरम् १० उदुम्बरम् ११ औडुम्बरम् १२ । इति तट्टीका ॥ तपनेष्टम् १३ अम्बकम् १४ अरविन्दम् १५ रविलोहम् १६ रविप्रियम् १७ रक्तम् १८ नैपालिकम् १९ रक्तधातु २० मुनि- पित्तलम् २१ अर्कम् २२ सूर्य्याङ्गम् २३ लोहि- तायसम् २४ । इति शब्दरत्नावली ॥ सुपक्वस्य तस्य गुणाः । मधुरत्वम् । कषायत्वम् । तिक्त- त्वम् । विपाके कटुत्वम् । शीतलत्वम् । कफपित्त- विबन्धशूलपाण्डूदरगुल्मनाशित्वञ्च । इति राज- निर्घण्टः ॥ अम्लत्वम् । सारकत्वम् । रोपण- त्वम् । लघुत्वम् । लेखनत्वम् । अर्शोज्वरकुष्ठ- कासश्वासक्षयपीनसाम्लपित्तशोथकृमिनाशि- त्वम् । अल्पबृंहणत्वञ्च । इति भावप्रकाशः ॥ परिणामशूलप्लीहवाय्वामशूलबहुरोगनाशित्वम् । शुद्धिकारित्वम् । बलायुस्तेजःपुष्टितुष्टिकारित्वं नित्यसेवने वलीपलितनाशित्वञ्च ॥ * ॥ मृद्- वेष्टितशूरणकन्दगर्भनिहितगोमयाग्निभस्मीकृत- पञ्चामृतद्बारा पञ्चपुटदत्तताम्रस्य गुणाः । वान्तिभ्रान्तिशूलाग्निमान्द्याम्लपित्तनाशित्वम् । बलकारित्वञ्च ॥ * ॥ अशोधितताम्रदोषाः । आयुःशुक्रबलनाशित्वम् । रोगवृद्धिच्छर्द्दिमूर्च्छा- भ्रमक्लेदनानारोगकुष्ठशूलविदाहस्वेदारुचिचित्त- सन्तापकारित्वम् । विषतुल्यत्वञ्च । इति सुख- बोधः ॥ * ॥ तस्योत्पत्तिर्यथा, -- “शुक्रं यत् कार्त्तिकेयस्य पतितं धंरणीतल । तस्मात् ताम्रं समुत्पन्नमिदमाहुः पुराविदः ॥” तस्य लक्षणं यथा, -- “जपाकुसुमसङ्काशं स्निग्धं मृदुं घनं क्षमम् । लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते ॥ कृष्णरूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम् । लोहनागयुतञ्चेति शुल्वं दुष्टं प्रकीर्त्तितम् ॥” तस्य शोघनविधिर्यथा, -- “पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत् । निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते ॥” अथ तस्य मारणविधिर्यथा, -- “सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः । भुक्तः स्थौल्यजरापमृत्युशमनं पथ्याशिना वत्स- रात् ॥ ताम्रमुष्णं गरहरं यकृत्प्लीहोदरापहम् । क्रिमिशूलामवातघ्नं ग्रहण्यर्शोऽम्लपित्तजित् ॥” इति ताम्रमारणम् ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

ताम्रः, पुं, (ताम्रस्येव वर्णोऽस्त्यस्य । अच् । ताम्रवर्णत्वादस्य तथात्वम् ।) कुष्ठरोगविशेषः । इति कर्म्मविपाकः ॥ (द्बीपभेदः । यथा, महा- भारते । २ । ३१ । ६५ । “द्वीपं ताम्राह्वयञ्चैव पर्व्वतं रामकं तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्र¦ न॰ तम--रक् दीर्घः।

१ धातुभेदे (तां मा) अमरः

२ कुष्ठ-भेदे कर्म्मविपाकः।

३ रक्तवर्णे हेमच॰।

४ तद्वति त्रि॰। धातुभेदस्योत्पत्तिकारणगुणादि भावप्र॰ उक्तं यथा
“अथ ताम्रस्य उत्पत्तिर्नामलक्षणगुणाश्च।
“शुक्रं यत्कार्त्तिकेयस्य पतितं धरणीतले। तस्मात्ताम्रं समुत्पन्न-मिदमाहुः पुराविदः। ताम्रमौन्दुवरं शुल्वमुदुम्बर-मपि स्मृतम्। रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनाम-कम्। जपाकुसुमसङ्काशं स्निग्धं मृदुधनक्षमम्। लो-हनागोञ्झितं ताम्रं मारणाय प्रशस्यते। कृष्णं रूक्ष-मतिस्तब्धं श्वेतञ्चापि घनासहम्। लोहनागयुतञ्चेतिशुल्वं दुष्टं प्रकीर्त्तितम्। एको दोषो विषे ताम्रेत्वसभ्यग्मारिते पुनः। दाहः स्वेदो रुचिर्मूर्च्छाक्लेदो रेको वमिर्भ्रमः” (रेकः विरेकः) तस्य मारणवि-धिस्तत्रोक्तो यथा[Page3274-a+ 38]
“सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः। वास-रत्रयमम्लेन ततः खाते विनिःक्षिपेत्। पादांशं सूतकंदत्त्वा याममम्लेन मर्द्दयेत्। तत उद्धृत्य पत्राणि लेपये-द्द्विगुणेन च। गन्धकेनाम्लवेष्टेन तस्य कुर्य्याच्च गोल-कम्। ततः पिष्ट्वा च मौनाक्षीं चाङ्गेरीं वा पुनर्न-वाम् (चाङ्गेरी चतुष्पत्राम्लालोनिकाभेदः। ) तत्कल्केनबहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम्। धृत्वा तद्गोलकं भाण्डेसरावेण च रोधयेत्। वालुकाभिः प्रपूर्य्याथ विभूतिलवणाम्बुभिः। दत्त्वा भाण्डमुखे मुद्रां ततश्चूल्ल्यां विपा-चयेत्। क्रमवृद्ध्याग्निना सम्यग्यावद्यामचतुष्टयम्। स्वाङ्गशीतं समुद्धृत्य मर्दवेच्छूरणद्रवैः। यामैकंगोलकं तच्च निःक्षिपेच्छूरणोदरे। मृदा लेपस्तु कर्त्तव्यःसर्वतोऽङ्गुष्ठमात्रकः। पाच्यं गजपुटे क्षिप्तं मृतं भवतिनिश्चितम्। वमनं च विरेकं च भ्रमं श्वासमथारु-चिम्। विदाहं स्वेदमुत्क्लेदं न करोति कदाचन। एवं मारितस्य ताम्रस्य गुणा ताम्रं कषायं मधुरं चतिक्तमम्लञ्च पाके कटु सारकञ्च। पित्तापहं श्लेष्महरञ्चशीतं तद्रोषणं स्याल्लघु लेखनञ्च। पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम्। शोथं कृमिंशूलमपाकरोति प्राहुर्बुधा वृंहणमल्पमेतत्”।
“ताम्रमम्लेन शुद्ध्यति” मनुः। ताम्रपत्रशब्दे मोजननि-षेधः घृतेतरोद्धृतसारगव्यभोजननिषेधश्च वक्ष्यते। रक्त-वर्णविशिष्टे
“ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य”
“तपस्विनेताम्ररुचा करेण” कुमा॰
“प्रचक्रमे पल्लवरागताम्रा” रघुः।

५ द्वीपभेदे पु॰। स्वार्थे क। तत्रार्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्र¦ mfn. (-म्रः-म्री-म्रं) Of a coppery red colour. n. (-म्रं)
1. Copper.
2. A kind of sandal, represented as of a dark red colour, and smelling like a lotus.
3. A dark or coppery red. m. (-म्रः) A leprosy with large red spots. f. (-म्री) A copper or metallic cup of prescribed capacity, and perforated by a small hole at the bottom, answering the purpose of an hour glass: it is put into a vessel of water; the water gradually filling it, and the cup sinking, marks the time that has elapsed. E. तम् to desire, Unadi affix रक्, and the vowel made long; or ताम्र copper, अण् and ङीष् affixes, implying analogy or derivation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्र [tāmra], a. [तम्-रक् दीर्घः Uṇ.2.16.]

Made of copper.

Of a coppery red colour, red; ततो$नुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य Ku.1.44; उदेति सविता ताम्रस्ताम्र एवास्तमेति च Subhāṣ. -म्रः A kind of leprosy with red spots.

म्रम् Copper.

A dark or coppery red.

A coppery receptacle; ताम्रलोहैः परिवृता निधयो ये चतुः- शताः Mb.2.61.29. -म्री A copper pot having a small hole at the botton used in measuring time by placing it in a water-vessel.

Comp. अक्षः a crow.

the (Indian) cuckoo. -अर्धः bell-metal. -अश्मन् m. a kind of jewel (पद्मराग); ताम्राश्मरश्मिच्छुरितैर्नखाग्रैः Śi.3.7. -आभम् red sandal (रक्तचन्दन). -उपजीविन् m. a coppersmith. -ओष्ठः (forming ताम्रोष्ठ or ताम्रौष्ठ) a red or cherry lip; Ku.1.44.-कारः, -कुट्टः a brazier, coppersmith.

कृमिः a kind of red insect (इन्द्रगोप).

the lady bird.

cochineal.-गर्भम् sulphate of copper. -चूडः a cock; संध्याचूडैर- निबिडतमस्ताम्रचूडैरुडूनि । प्रासूयन्त स्फुटमधिवियद्भाण्डमण्डानि यानि ॥ Rām. Ch.6.96;7.56. -चडकः a particular position of the hand. -त्रपुजम् brass. -द्रुः the red sandalwood.-द्वीपः the island of Ceylon; Divyāvadāna.36.

धातुः red chalk.

Copper; Rām.3. -पट्टः, -पत्रम् a copper-plate on which grants of land were frequently inscribed; पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ Y.1.319. -पर्णी N. of a river rising in Malaya, celebrated for its pearls; R.4.5. Hence ताम्रपर्णिक (= obtained in the same river); Kau. A.2.11. -पलः Alangium Hexapetalum; दद्यात्ताम्रपलं वापि अभावे सर्वकर्मणः Yuktikalpataru. -पल्लवः the Aśoka tree. -पाकिन् Thespesia Populneoides (Mar. लाखी-पारासा पिंपळ). -पुष्पः Kæmpferia Rotunda (Mar. बाहवा).-ष्पी Bignonia Suaveolens (Mar. धायरी, भुईपाडळ) -फलकम् a copper-plate. -मुख a. copper-faced.

(खः) a Frank or European;

the Moghals. -वदनः (see ताम्रमुख); योत्स्यन्ति ताम्रवदनैरनेकैः सैनिका इमे Śiva. B.26.23. -वर्णी the blossom of sesamum. -लिप्तः N. of a country. -प्ताः (pl.) its people or rulers. -वृक्षः a species of sandal.-शिखिन् m. a cook. -सारकः a sort of Khadira. (-कम्) red sandal-wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्र mf( आ)n. ( तम्Un2. )of a coppery red colour VS. xvi ( Naigh. iii , 7 ) MBh. etc. ( ताम्रा त्वच्, the 4th of the 7 membranes with which an embryo is covered Sus3r. iii , 4 , 2 )

ताम्र mf( ई)n. made of copper R. iii , 21 , 17 Sus3r. Mn. vi , 53/54 BhavP.

ताम्र m. a kind of leprosy with large red spots , Karmavip.

ताम्र m. N. of a son of नरकभौमBhP. x , 59 , 12

ताम्र m. = -द्वीपMBh. ii , 1172 Romakas.

ताम्र n. = -ताL.

ताम्र n. copper Kaus3. Mn. etc.

ताम्र n. a coppery receptacle MBh. ii , 61 , 29

ताम्र n. = -द्रुW. (See. R. ii , 83 , 17 )

ताम्र n. a red kind of Abrus ib.

ताम्र n. a kind of pepper L.

ताम्र n. N. of a daughter of दक्ष(one of the wives of कश्यपand mother of various birds) MBh. i , 2620 Hariv. R. iii BhP. vi , 6 , 25 ff. VP.

ताम्र n. N. of a river MBh. iii , 12909 ; vi , 335

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Mura (s.v.). भा. X. ५९. १२.
(II)--a monkey chief. Br. III. 7. २३४. [page२-016+ ३०]
(III)--a son of सत्यभामा and कृष्ण. M. ४७. १७; Br. III. ७१. २४७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmra : nt.: Name of a dvīpa.

Sahadeva in his expedition to the south (2. 28. 1, 8, 37) subjugated it just by sending messengers and made the people pay tribute for the Rājasūya (dvīpaṁ tāmrāhvayaṁ caiva) 2. 28. 46-47.


_______________________________
*2nd word in right half of page p733_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmra : nt.: Name of a dvīpa.

Sahadeva in his expedition to the south (2. 28. 1, 8, 37) subjugated it just by sending messengers and made the people pay tribute for the Rājasūya (dvīpaṁ tāmrāhvayaṁ caiva) 2. 28. 46-47.


_______________________________
*2nd word in right half of page p733_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ताम्र&oldid=499940" इत्यस्माद् प्रतिप्राप्तम्