ताम्रमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रमुख¦ mfn. (-खः-खी-खं) Copper-coloured, fair-complexioned. m. (-खः) A European. E. ताम्र, and मुख face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रमुख/ ताम्र--मुख mfn. copper-faced W.

ताम्रमुख/ ताम्र--मुख mfn. fair-complexioned W.

ताम्रमुख/ ताम्र--मुख m. a European W.

"https://sa.wiktionary.org/w/index.php?title=ताम्रमुख&oldid=399839" इत्यस्माद् प्रतिप्राप्तम्