तारकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारकम्, क्ली, (तारेण कनीनिकया कायतीति । कै + कः ।) चक्षुः । इति मेदिनी । के, १०० ॥

तारकम्, क्ली, स्त्री, (तारमेव । स्वार्थे कन् ।) चक्षुस्तारा । नक्षत्रम् । इति मेदिनी । के, १०० ॥

"https://sa.wiktionary.org/w/index.php?title=तारकम्&oldid=137708" इत्यस्माद् प्रतिप्राप्तम्