तारामण्डल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारामण्डलः, पुं, (ताराणां मुक्तानां मण्डलं यत्र ।) ईश्वरगृहविशेषः । इति शब्दरत्नावली ॥ (नक्षत्रमण्डले, क्ली ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारामण्डल¦ न॰ ताराणां मौक्तिकानां मण्डलं यत्र। ईश्वर-मण्डपभेदे शब्दरत्ना॰।

६ त॰।

२ नक्षत्रमण्डले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारामण्डल¦ m. (-लः)
1. A large splendid temple.
2. The region of the stars. E. तारा a star, and मण्डल a region; shining with gold and jewels as with stars.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारामण्डल/ तारा--मण्डल n. " star-circle " , the zodiac W.

तारामण्डल/ तारा--मण्डल n. " eye-circle " , the pupil of the eye W.

तारामण्डल/ तारा--मण्डल m. a particular kind of शिव-temple L.

"https://sa.wiktionary.org/w/index.php?title=तारामण्डल&oldid=400321" इत्यस्माद् प्रतिप्राप्तम्