तीर्थकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकरः, पुं, (करोतीति करः । तीर्थस्य शास्त्रस्य पुण्यक्षेत्रस्य वा करः ।) जिनः । इति हेम- चन्द्रः । १ । २४ ॥ (विष्णुः । यथा, महा- भारत । १३ । १४९ । ८७ । “मनोयवस्तीर्थकरो वसुरेता वसुप्रदः ॥” “चतुर्द्दशविद्यानां बाह्यविद्यामयानाञ्च प्रणेता प्रवक्ता चेति तीर्थकरः ।” इति तद्भाष्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकर¦ पु॰ तीर्थं शास्त्रं करोति कृ--ट।

१ जिने हेमच॰।

२ शास्त्रकरे त्रि॰।

३ विष्णौ पु॰।
“मनोजवस्तीर्थकरः” विष्णु स॰।
“चतुर्दशविद्यानां वाह्यसमयानां च प्रणेताप्रवक्ता चेति तीर्थकरः हयग्रीवरूपेण मधुकैटभौ हत्वाविरिञ्चये सर्गादौ सर्वाः श्रुतीरन्याश्च विद्या उपादि-शत् बाह्यविद्याः सुरवैरिणां वञ्चनाय चोपादिशदितिपौराणिकाः कथयन्ति” भाषम्। [Page3315-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकर¦ m. (-रः) One of the synonimes of a Jina or sanctified teacher of the Jaina sect. E. तीर्थ pure, purity, and कर who does or acts; also retaining the nasal. तीर्थङ्कर। तीर्थं शास्त्रं करोति कृ-ट |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकर/ तीर्थ--कर mfn. creating a passage (through life) MBh. xiii , 7023 ( विष्णु)

तीर्थकर/ तीर्थ--कर m. शिव

तीर्थकर/ तीर्थ--कर m. a head of a sect Sarvad. iv , vi , ix

तीर्थकर/ तीर्थ--कर m. = -कृत्Jain.

"https://sa.wiktionary.org/w/index.php?title=तीर्थकर&oldid=402815" इत्यस्माद् प्रतिप्राप्तम्