तीव्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीव्रम्, क्ली, (तीव स्थौल्ये + बाहुलकात् रक् । तिज निशाने + बाहुलकात् रन् । दीर्घत्वम् । जकारस्य वकारः । इत्युज्ज्वलदत्तः । २ । २८ ॥) अतिशयः । इत्यमरः । १ । २ । ७० ॥ तीरम् । तीक्ष्णम् त्रपु । इत्युणादिकोषः ॥ लोहम् । इति राजनिर्घण्टः ॥

तीव्रः, त्रि, (तिज + बाहुलकात् रन् ।) दीर्घत्वादि- कञ्च । अत्युष्णः । नितान्तः । (यथा, रघुः । ९ । ६५ । “तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ॥”) कटुः । इत्युणादिकोषः ॥ (दुःसहः । यथा, आर्य्यासप्तशत्याम् । ६९१ । “हन्त विरहः समन्ताज्जलयति दुर्व्वारतीव्र- संवेगः ॥” ताक्ष्णम् । यथा, तत्रैव । १५२ । “कृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण ! किं तीव्रैः । विध्यसि मां निश्वासैः स्मरः शरैः शब्दवेधीव ॥”) शिवे, पुं । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीव्र नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।67।1।1

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च। क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीव्र¦ न॰ तीव--रक् तिज--वन् दीर्घः जस्य वो वा।

१ अतिशये

२ तद्वति त्रि॰ अमरः।

३ तीक्ष्णे

४ लौहभेदे (इस्पातं)

५ तीरे

६ त्रपुणि च उणा॰

७ लौहमात्रे राजनि॰।

८ अत्युष्णे

९ कटौ

१० नितान्ते च त्रि॰ उणा॰।

११ शिवेपु॰ शब्दर॰।
“विलङ्घिताधोरणतीव्रयत्नाः” रघुः।
“तीव्रो-त्थितास्तावदसह्यरंहसः”
“तीव्रं महाव्रतमिवात्रचरन्ति वप्राः” माघः। वैराग्यस्य उपायस्य चतीव्रत्वं पात॰ सू॰ भाष्ये विवरणे च दर्शितं यथा
“ते खलु नव योगिनोमृदुमध्याधिमात्रोपाया भवन्ति। तद्यथा, मृदूपायोमध्योषायोऽधिमात्रोपाय इति। तत्रसृदूपायोऽपि त्रिविघः मृदुसंवेगोमध्यसंवेगस्तीव्रसंवेग[Page3320-a+ 38] इति। तथा मध्योपायस्तथाधिमात्रोपाय इति, त्त्राधि-मात्रोपायानाम्” भा॰
“तीव्रसंवेगानामसान्नतमः” पात॰ सू॰।
“समाधिलाभः समाधिफलञ्च भवतीति” भाष्यम् ननुश्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्यातां दृश्यते तु कस्यचित्सिद्धिः कस्यचिदसिद्धिः कस्य-चिच्चिरेण सिद्धिः कस्यचिच्चिरतरेण सिद्धिः कस्यचित्क्षि-प्रमित्यत आह,
“ते खलु नवयोगिन” इति। उपायाःश्रद्धादयोमृदुमध्याधिमात्राः प्राम्भवीयसंस्कारादृष्टवशाद्येषां ते तथोक्ताः संवेगोवैराग्यं तस्यापि मृदुमध्यती-ब्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपी-यसी सिद्धिस्तान् दर्शयति सूत्रेण,
“तोव्रसंवेगानामा-सन्नतमः इति सूत्रम्” विव॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीव्र¦ mfn. (-व्रः-व्रा-व्रं)
1. Much, excessive, endless, unbounded, unlimit- ed.
2. Pungent.
3. Hot, warm. m. (-व्रः) A name of SIVA. f. (-व्रा)
1. A medicinal plant, Katuki.
2. Black mustard.
3. A sort of Durva or bent grass, (गण्डदूर्व्वा)
4. The name of a river in the east of Bengal; also the Chandi or Padmabati. adv. n. (-व्रं)
1. Much, excessively, endless.
2. Violently, fiercely. subst.
1. A shore, a bank.
2. Tin.
3. Heat.
4. Pungency. E. तीव् to be large, &c. रक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीव्र [tīvra], a.

Severe, intense, sharp, acute, violent, poignant, pungent, impetuous; विलङ्घिताधोरणतीव्रयत्नाः R.5.48 'strong or violent efforts' &c.; U.3.35; Ś.1. 32,5.7.

Hot, warm.

Flashing.

Pervading.

Endless, unlimited.

Horrible, dreadful.

व्रः Sharpness.

Śiva.

व्रम् Heat, pungency.

A shore.

Iron, steel.

Tin. -व्रम् ind. Violently, sharply, excessively.

व्रा Black mustard.

Basil.

Helleborus miger (Mar. कुटकी).

(in music) N. of a श्रुति. -Comp. -आनन्दः an epithet of Śiva. -गतिa. quick, swift. -गन्धा cumin seed. -द्युतिः the sun; P. R.7,83.

पौरुषम् daring heroism.

heroism (in general). -वेदना acute or sharp pain. -संवेग a.

of strong impulse, resolute.

very poignant or sharp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीव्र mf( आ)n. (fr. तिव्-र, तु)strong , severe , violent , intense , hot , pervading , excessive , ardent , sharp , acute , pungent , horrible RV. etc.

तीव्र m. sharpness , pungency Pa1n2. 2-2 , 8 Va1rtt. 3. Pat.

तीव्र m. for वर(?) g. राजन्या-दि

तीव्र m. शिव

तीव्र n. pungency W.

तीव्र n. a shore (for 2. तीर?) Un2. k.

तीव्र n. tin(See. 1. तीर) ib.

तीव्र n. steel L.

तीव्र n. iron L.

तीव्र n. black mustard L.

तीव्र n. basil L.

तीव्र n. गण्ड-दूर्वाL.

तीव्र n. तरदीL.

तीव्र n. महा-ज्योतिष्मतीL.

तीव्र n. (in music) N. of a श्रुति

तीव्र n. of a मूर्छना

तीव्र n. of the river पद्मवती(in the east of Bengal) L.

"https://sa.wiktionary.org/w/index.php?title=तीव्र&oldid=499997" इत्यस्माद् प्रतिप्राप्तम्